________________
२७६
तृतीयाध्यायस्य द्वितीयः पादः (६) जज्ञिः । जनी प्रादुर्भावे' (दि०आ०) 'गमहनजन०' (६।४।९८) से 'जन' धातु का उपधा-लोप तथा स्तो: श्चुना श्चुः' (८।४।३९) से जन्’ के न्' को चवर्ग ञ् होता है।
विशेष-कि' और किन्' प्रत्यय के शब्दरूप समान होते हैं। 'आधुदात्तश्च' (३।१।३) से कि' प्रत्यय आधुदात्त है और नित्यादिनित्यम्' (६।१।१९१) से किन्-प्रत्ययान्त शब्द आधुदात्त होता है। यह स्वरविधान में भिन्नता है।
नजिङ्--
स्वपितृषोर्नजिड़।१७२। प०वि०-स्वपितृषो: ६।२ (पञ्चम्यर्थे) नजिङ् १।१ ।
स०-स्वपिश्च तण च तौ स्वपितृषौ, तयोः-स्वपितृणो: (इतरेतरयोगद्वन्द्व:)।
अनु०-छन्दसीति निवृत्तम्। अन्वय:-स्वपितृषिभ्यां धातुभ्यां वर्तमाने नजिङ्, तच्छीलादिषु ।
अर्थ:-स्वपितृषिभ्यां धातुभ्यां परो वर्तमाने काले नजिङ् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु।
उदा०- (स्वपि:) स्वप्नक् । (तृष्) तृष्णक् ।
आर्यभाषा-अर्थ-(स्वपितृषोः) स्वपि और तृष् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (नजिङ्) नजिङ् प्रत्यय होता है, यदि इन धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो।
उदा०- (स्वपि) स्वप्नक् । शयनशील। (तृष्) तृष्णक् । पिपासु। सिद्धि-(१) स्वप्नक् । स्वप्+नज् । स्वप्न+सु। स्वप्नग, स्वप्नक् ।
यहां 'जिष्वप शये' (अदा०प०) धातु से इस सूत्र से नजिङ्' प्रत्यय है। स्वप्+नजि सु' का लोप, चो: कु:' (८।२।३०) से ज्' को कवर्ग 'ग्' और 'वाऽवसाने (८।४।५५) से 'ग्' को चर् क् होता है।
(२) तृष्णक् । 'त्रितृष पिपासायाम् (दि०प०) 'वाo-ऋवर्णाच्चेति वक्तव्यम्' (७।४।१) से णत्व होता है। शेष कार्य पूर्ववत् है। आरु:
(१) शृवन्द्योरारुः ।१७३। प०वि०-शृ-वन्द्यो: ६।२ (पञ्चम्यर्थे) आरु: ११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org