SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७५ तृतीयाध्यायस्य द्वितीयः पादः आर्यभाषा-अर्थ-(नमि०दीप:) नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (र:) र-प्रत्यय होता है, यदि इन धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो। उदा०-(नमि) ननं काष्ठम् । नमनशील काठ। (कम्पि) कम्प्रा शाखा । कम्पनशील शाखा। (स्मि) स्मेरं मुखम् । ईषद्-हसनशील मुख। (अजस) अजस्रं जुहोति यज्ञदत्त:। यज्ञदत्त निरन्तर यज्ञ करता है। (कम) कम्रा युवतिः । कामनाशील युवति। (हिंस) हिंस्रं रक्ष: । हिंसाशील राक्षस। (दीप्) दीप्रं काष्ठम् । ज्वलनशील काठ। सिद्धि-(१) नमः । यहां णम प्रह्वत्वे शब्दे च' (भ्वा०प०) धातु से इस सूत्र से 'र' प्रत्यय है। (२) कम्प्रः । 'कपि चलने' (भ्वा०आ०) 'इदितो नुम् धातो:' (७।१।५८) से नुम् आगम होता है। (३) स्मेरः । मिङ् ईषद्हसने (भ्वा०आ०) सार्वधातुकार्धधातुकयो: (७।३।८४) से धातु को गुण होता है। (४) अजस्रः । नपूर्वक जसु मोक्षणे' (दि०प०) । (५) कमः । 'कमु कान्तौ' (भ्वा०आ०)। 'कमेणिङ्' (३।१।३०) से 'णिङ्' और उसका णेरनिटि' (६।४।५१) से लोप होता है। (६) हिंस्रः । 'हिसि हिंसायाम् (रुधा०प०) 'इदितो नुम् धातो:' (७।१।५८) से नुम्' आगम होता है। (७) दीप्रः । दीपी दीप्तौ' (दि०आ०)। उ: (१) सनाशंसभिक्ष उः ।१६८। प०वि०-सन्-आशंस-भिक्ष: ५।१ उ: १।१। स०-सन् च आशंसश्च भिक्ष् च एतेषां समाहार:-सनाशंसभिक्ष् तस्मात्-सनाशंसभिक्ष: (समाहारद्वन्द्वः) । अन्वय:-सनाशंसभिक्षो धातोर्वर्तमाने उ:, तच्छीलादिषु। अर्थ:-सन्नन्तेभ्यो आशंस-भिक्षिभ्यां च धातुभ्यां परो वर्तमाने काले उ:-प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-(सन्नन्त:) चिकीर्षुः । जिहीर्षुः । (आशंस:) आशंसुः । (भिक्ष) भिक्षुः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy