SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ऊक: तच्छीलादिषु कर्तृषु । तृतीयाध्यायस्य द्वितीयः पादः (१) जागुरूकः । १६५ । प०वि० - जागु: ५।१ ऊकः १ । १ । अन्वयः - जागुर्धातोर्वर्तमाने ऊकः, तच्छीलादिषु । अर्थ:-जागृ-धताोः परो वर्तमाने काले ऊकः प्रत्ययो भवति, २७३ उदा० - जागरूकः आर्यभाषा - अर्थ - (जागुः) जागृ ( धातोः) धातु से परे (वर्तमाने) वर्तमानकाल में (ऊकः) ऊक प्रत्यय होता है, यदि इस धातु का कर्ता ( तच्दील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो । उदा०-जागरूकः । जागरणशील (जागू)। सिद्धि-जागरूक: । यहां 'जागृ निद्राक्षये' (अदा०प०) धातु से इस सूत्र से 'ऊक' प्रत्यय है। 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'जागृ' धातु को गुण होता है । ऊकः तच्छीलादिषु । (२) यजजपदशां यङः ।१६६ । प०वि०-यज-जप-दशाम् ६ । ३ ( पञ्चम्यर्थे ) यङः ५ ।१ । स०-यजश्च जपश्च दश् च ते - यजजपदश:, तेषाम्-यजजपदशाम् (इतरेतरयोगद्वन्द्वः) । अनु०-ऊक इत्यनुवर्तते । अन्वयः - यङ्भ्यो यजजपदशिभ्यो धातुभ्यो वर्तमाने ऊकः, अर्थः-यङ्प्रत्ययान्तेभ्यो यजजपदशिभ्यो धातुभ्यः परो वर्तमाने काले ऊकः प्रत्ययो भवति, तच्छीलादिषु कर्तृषु । उदा०- (यजः ) यायजूक: । (जप) जञ्जपूकः । (दश् ) दन्दशूकः । आर्यभाषा-अर्थ- (यङ:) यङ् प्रत्ययान्त ( यजजपदशाम् ) यज, जप, दश् (धातो: ) धातुओं से परे (वर्तमाने) वर्तमानकाल में (ऊकः) ऊक-प्रत्यय होता है, यदि इन धातुओं का कर्ता ( तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy