________________
ऊक:
तच्छीलादिषु कर्तृषु ।
तृतीयाध्यायस्य द्वितीयः पादः
(१) जागुरूकः । १६५ ।
प०वि० - जागु: ५।१ ऊकः १ । १ ।
अन्वयः - जागुर्धातोर्वर्तमाने ऊकः, तच्छीलादिषु । अर्थ:-जागृ-धताोः परो वर्तमाने काले ऊकः प्रत्ययो भवति,
२७३
उदा० - जागरूकः
आर्यभाषा - अर्थ - (जागुः) जागृ ( धातोः) धातु से परे (वर्तमाने) वर्तमानकाल में (ऊकः) ऊक प्रत्यय होता है, यदि इस धातु का कर्ता ( तच्दील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो ।
उदा०-जागरूकः । जागरणशील (जागू)।
सिद्धि-जागरूक: । यहां 'जागृ निद्राक्षये' (अदा०प०) धातु से इस सूत्र से 'ऊक' प्रत्यय है। 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'जागृ' धातु को गुण होता है ।
ऊकः
तच्छीलादिषु ।
(२) यजजपदशां यङः ।१६६ ।
प०वि०-यज-जप-दशाम् ६ । ३ ( पञ्चम्यर्थे ) यङः ५ ।१ ।
स०-यजश्च जपश्च दश् च ते - यजजपदश:, तेषाम्-यजजपदशाम् (इतरेतरयोगद्वन्द्वः) ।
अनु०-ऊक इत्यनुवर्तते ।
अन्वयः - यङ्भ्यो
यजजपदशिभ्यो धातुभ्यो वर्तमाने ऊकः,
अर्थः-यङ्प्रत्ययान्तेभ्यो यजजपदशिभ्यो धातुभ्यः परो वर्तमाने काले ऊकः प्रत्ययो भवति, तच्छीलादिषु कर्तृषु ।
उदा०- (यजः ) यायजूक: । (जप) जञ्जपूकः । (दश् ) दन्दशूकः । आर्यभाषा-अर्थ- (यङ:) यङ् प्रत्ययान्त ( यजजपदशाम् ) यज, जप, दश् (धातो: ) धातुओं से परे (वर्तमाने) वर्तमानकाल में (ऊकः) ऊक-प्रत्यय होता है, यदि इन धातुओं का कर्ता ( तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org