SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) घस्मरः । 'घस्लु अदने (भ्वा०प०)। (३) अद्मरः । 'अद् भक्षणे' (अदा०प०)। घुरच (१) भञ्जभासमिदो घुरच् ।१६१। प०वि०-भञ्ज-भास-मिद: ५।१ घुरच् १।१ । स०-भञ्जश्च भासश्च मिद् च एतेषां समाहार:-भञ्जभासमिद्, तस्मात्-भञ्जभासमिद: (समाहारद्वन्द्व:)। अन्वय:-भञ्जभासमिदो धातोर्वर्तमाने घुरच्, तच्छीलादिषु । अर्थ:-भञ्जभासमिद्भ्यो धातुभ्य: परो वर्तमाने काले घुरच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-(भज:) भगुरं काष्ठम् । (भास:) भासुरं ज्योति: । मिद्) मेदुर: पशुः। ___आर्यभाषा-अर्थ-(भञ्जभासमिदः) भञ्ज, भास, मिद् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (घुरच्) पुरच् प्रत्यय होता है, यदि इन धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो। उदा०-(भञ्ज) भगुरं काष्ठम् । भाग्नशील लकड़ी। (भास) भासुरं ज्योतिः । दीप्तिशील ज्योति। (मिद्) मेदुरः पशुः । मेदशील पशु। मेद-चर्बी । सिद्धि-(१) भगुरम् । यहां 'भञ्जो आमर्दने (रुधा०प०) धातु से इस सूत्र से 'घुरच्' प्रत्यय है। 'घुरच्' प्रत्यय के घित् होने से 'चजो: कु घिण्ण्यतो:' (७।३।५२) से 'भञ्ज्' धातु के ज्' को कुत्व ग्' होता है। 'अनुस्वारस्य ययि परसवर्णः' (८/४/५७) से अनुस्वार को परसवर्ण 'इ' हो जाता है। (२) भास्वरम् । 'भासू दीप्तौं' (भ्वा०आ०)। (३) मेदुरः । 'निमिदा स्नेहने' (भ्वा०आ०)। 'पुगन्तलघूपधस्य च' (७।३।८६) से 'मिद्' धातु को लघूपध गुण होता है। कुर (१) विदिभिदिच्छिदेः कुरच् ।१६२ । प०वि०-विदि-भिदि-च्छिदे: ५।१ कुरच् १।१। स०-विदिश्च भिदिश्च छिदिश्च एतेषां समाहार:-विदिभिदिच्छिदि, तस्मात्-विदिभिदिच्छिदे: (समाहारद्वन्द्वः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy