________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०- - ( स्पृहि ) स्पृहयालुः । ईप्साशील। (गृहि) गृहयालुः । ग्रहणशील। (पति) पतयालुः । गतिशील । (दयि) दयालुः । दानशील । (नि-द्रा) निद्रालुः । शयनशील । (तन्- द्रा) तन्द्रालुः । तन्द्राशील (आलसी) । (श्रद्धा) श्रद्धालुः । श्रद्धाशील ।
२६८
सिद्धि-(१) स्पृहयालुः । स्पृहि+आलुच् । स्पृह् अय्+आलु। स्पृहयालु+सु। स्पृहयालुः । यहां 'स्पृह ईप्सायाम्' (चु०3०) धातु से इस सूत्र से 'आलुच्' प्रत्यय है। 'स्पृह' धातु चुरादिगण में अदन्त पठित है। प्रथम 'स्पृह' धातु से चुरादि णिच्' प्रत्यय करने पर 'अतो लोप:' ( ६ |४ |४८) से 'स्पृह' के 'अ' का लोप होता है, 'अचः परस्मिन् पूर्वविधौ (१।१।५६ ) से अ-लोप को स्थानिवत् मानकर स्पृह' धातु को पुगन्तलघूपधस्य च' (७/३/८६ ) से प्राप्त गुण नहीं होता है। 'स्पृह' धातु से आलुच् प्रत्यय परे होने पर 'णेरनिटिं' (६ 1४1५१) से णिच् का लोप न होकर उसे 'अयामन्ता० ' ( ६ |४/५५) से 'अय्' आदेश होता है।
(२) गृहयालुः । 'गृह ग्रहणें (चु०आ० ) ।
(३) पतयालुः । पत गतौं ( चु०3० ) ।
(४) दयालुः । 'दय दानगतिरक्षणहिंसाऽऽदानेषु' (भ्वा०आ०)। यहां 'दयि' में इकार धातुनिर्देशार्थ है, णिच् नहीं है।
(५) निद्रालुः । नि-उपसर्गपूर्वक 'द्रा कुत्सायाम्'' ( अदा०प०) ।
(६) तन्द्रालुः । तत् उपपद होने पर पूर्वोक्त 'द्रा' धातु, 'तत्' के 'त्' को निपातन से 'न्' आदेश होता है।
(७) श्रद्धालुः । श्रत् उपपद होने पर 'डुधाञ् धारणपोषणयो:' ( जु० उ० ) ।
रु:
(१) दाधेट्सिशदसदो रुः । १५६ ।
प०वि०-दा-धेट्-सि-शद - सद: ५।१ रु १ । १ ।
स०-दाश्च धेट् च सिश्च शदश्च सद् च एतेषां समाहारःदाधे सिशदसद्, तस्मात् - दांधेसिशदसद: ( समाहारद्वन्द्वः) ।
"
अन्वयः - दाधेट्सिशदसदो वर्तमाने रुः तच्छीलादिषु । अर्थः-दाधेट्सिशदसद्भ्यो धातुभ्यः परो वर्तमाने काले रु: प्रत्ययो भवति, तच्छीलादिषु कर्तृषु ।
उदा०- ( दा: ) दारु: । ( धेट् ) धारु: । (सि: ) सेरु: । (शद: ) शत्रुः । (सद्) सद्रुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org