SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः २६७ उदा०-(जि) जयी। जयशील। (द) दरी। आदर करने में कुशल। (क्षि) क्षयी। क्षयशील (विनाशी)। (वि-धि) विश्रयी । विशेष सेवा में कुशल। (इण्) अत्ययी। अतिक्रमणधर्मा। (वम) वमी। वमनशील। (अव्यथ) अव्यथी। भयशील से रहित (निर्भय)। (अभ्यम्) अभ्यमी । प्रत्यक्ष रोगधर्मा। (परिभू) परिभवी। सब ओर सत्ताशील (ईश्वर)। (प्रसू) प्रसवी। प्रकृष्ट प्रेरणा में कुशल । सिद्धि-(१) जयी। यहां जि जये' (भ्वा०प०) धातु से इस सूत्र से 'इनि' प्रत्यय है। सार्वधातुकार्धधातुकयो:' (७।३।८४) से जि' धातु को गुण होता है। (२) दरी। दङ् आदरे' (दि०आ०)। (३) विश्रयी। वि-उपसर्गपूर्वक श्रियं सेवायाम्' (भ्वा०उ०)। (४) अत्ययी। अति उपसर्गपूर्वक 'इण् गतौ' (अदा०प०)। (५) वमी। टुवम् उगिरणे' (भ्वा०प०)।। (६) अव्यथी। नपूर्वक व्यथ भयसंचलनयोः' (भ्वा०आ०)। (७) अभ्यमी। अभि उपसर्गपूर्वक 'अम रोगे (भ्वा०प०)। (८) अभ्यमी। परि उपसर्गपूर्वक 'भू सत्तायाम्' (भ्वा०प०) । (९) प्रसवी। प्र उपसर्गपूर्वक 'घू प्रेरणे' (तु०प०)। आलुच्(१) स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ।१५८ । प०वि०-स्पृहि-गृहि-पति-दयि-निद्रा-तन्द्रा-श्रद्धाभ्य: ५।३ आलुच् १।१। स०-स्पृहिश्च गृहिश्च पतिश्च दयिश्च निद्राश्च तन्द्राश्च श्रद्धाश्च ते स्पृहि०श्रद्धाः, तेभ्य:-स्पृहि०श्रद्धाभ्यः (इतरेतरयोगद्वन्द्वः) । अन्वय:-स्पृहि०श्रद्धाभ्यो धातुभ्यो वर्तमाने आलुच्, तच्छीलादिषु । अर्थ:-स्पृहिप्रभृतिभ्यो धातुभ्य: परो वर्तमाने काले आलुच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-(स्पृहि:) स्पृहयालुः । (गृहि:) गृहयालुः । (पति:) पतयालुः । (दयि:) दयालुः। (नि-द्रा) निद्रालुः। (तन्-द्रा) तन्द्रालुः । (श्रद्-धा) श्रद्धालुः । आर्यभाषा-अर्थ-(स्पृहिश्रद्धाभ्यः) स्पृहि, गृहि, पति, दयि, नि-द्रा, तन्-द्रा, श्रद्-धा (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (आलुच्) आलुच् प्रत्यय होता है, यदि इनका कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा और तत्साधुकारी हो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy