SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १५ तृतीयाध्यायस्य प्रथमः पादः अर्थ:-कर्तुः सम्बन्धिभ्यः कर्मभूतेभ्यः सुखादिभ्यः शब्देभ्यः परो वेदनायाम्=अनुभवत्यर्थे विकल्पेन क्यङ् प्रत्ययो भवति । 1 " न कर्तृग्रहणेन वेदनाऽभिसम्बध्यते । किं तर्हि ? सुखादीन्यभिसम्बध्यन्ते। कर्तुयानि सुखादीनि ” ( महाभाष्यम्) । " उदा०-सुखं वेदयते-सुखायते देवदत्तः । दुःखं वेदयते-दुःखायते यज्ञदत्तः । सुख। दु:ख। तृप्त। गहन । कृच्छ्र । अस्र । अलीक । प्रतीप । करुण। कृपण। सोढ। इति सुखादयः । आर्यभाषा - अर्थ - (कर्तुः) कर्ता के सम्बन्धी (कर्मणः) कर्मभूत (सुखादिभ्यः) सुख आदि शब्दों से परे (विदनायाम्) अनुभव करना अर्थ में (वा) विकल्पेन (क्यङ) क्यङ् प्रत्यय होता है । उदा०-सुखं वेदयते-सुखायते देवदत्तः । देवदत्त सुख अनुभव करता है। दुःखं वेदयते-दु:खायते यज्ञदत्तः । यज्ञदत्त दुःख अनुभव करता है। सिद्धि-सुखायते । पूर्ववत् । - क्यच् (करणविशेषे ) - (१५) नमोवरिवश्चित्रङः क्यच् ।१६। प०वि०-नमस्-वरिवस्- चित्रङ: ५ ।१ क्यच् १ । १ । सo - नमश्च वरिवश्च चित्रङ् च एतेषां समाहारो नमोवरिवश्चित्रङ, तस्मात् - नमोवरिवश्चित्रङ : ( समाहारद्वन्द्व : ) । अनु० - वा, कर्मणः करणे इति चानुवर्तते । अन्वयः - कर्मणो नमोवरिवश्चित्रङः करणे वा क्यच् । अर्थः- कर्मभूतेभ्यो नमोवरिश्चित्रभ्यः शब्देभ्यः परः करणे =करोति विशेषेऽर्थे विकल्पेन क्यच् प्रत्ययो भवति । 1 उदा०-नमस: पूजायाम् । नमः करोति-नमस्यति । नमस्यति देवान् । वरिवसः परिचर्यायाम् । वरिवः करोति - वरिवस्यति । वरिवस्यति गुरून् । चित्रङ आश्चर्ये । चित्रं करोति - चित्रीयते । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy