________________
तृतीयाध्यायस्य द्वितीयः पादः
२६५ षाकन्
(१) जल्पभिक्षकुट्टलुण्टवृङः षाकन् ।१५५ । प०वि०-जल्प-भिक्ष-कुट्ट-लुण्ट-वृङ: ५।१ षाकन् ११ ।
स०-जल्पश्च भिक्षश्च कुट्टश्च लुण्टश्च वृङ् च एतेषां समाहार:-जल्पवृङ्, तस्मात्-जल्पवृङ: (समाहारद्वन्द्वः)।
अन्वय:-जल्पवृङो धातोर्वर्तमाने षाकन् तच्छीलादिषु ।
अर्थ:-जल्पादिभ्यो धातुभ्य: परो वर्तमाने काले षाकन् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु।
उदा०-(जल्प:) जल्पाक: । जल्पाकी। (भिक्ष:) भिक्षाकः । भिक्षाकी। (कुट्ट:) कुट्टाक: । कुट्टाकी। (लुण्ट:) लुण्टाक: । लुण्टाकी। (वृङ्) वराक: । वराकी।
आर्यभाषा-अर्थ-(जल्प०वृङ:) जल्प, भिक्ष, कुट्ट, लुण्ट, वृङ् (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (पाकन्) षाकन् प्रत्यय होता है, यदि इन धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा और तत्साधुकारी हो।
__ उदा०-(जल्प) जल्पाकः। जल्पनशील बकवादी। जल्पाकी (स्त्री)। (भिक्ष) भिक्षाकः । भिक्षाधर्मा । भिक्षाकी (स्त्री)। (कुट्ट) कुट्टाकः । छेदन में कुशल । कुट्टाकी (स्त्री। (लुण्ट) लुण्टाकः । चोरी करने में कुशल (लुटेरा)। लुण्टाकी (स्त्री)। (वृङ्) वराकः । सम्भक्तिशील (बचारा)। वराकी (स्त्री)।
सिद्धि-(१) जल्पाक: । यहां जल्प व्यक्तायां वाचिं' (भ्वा०प०) धातु से इस सूत्र से पाकन्' प्रत्यय है। पाकन्' प्रत्यय के पित्' होने से स्त्रीलिङ्ग में षिद्गौरादिभ्यश्च' (४।१।४१) से 'डीप्' प्रत्यय होता है-जल्पाकी।।
(२) भिक्षाक: । भिक्ष भिक्षायामलाभे लाभे च' (भ्वा०आ०)। (३) कुट्टाकः । 'कुट्ट छेदनभर्त्सनयो:' (चु०प०)।।
(४) लुण्टाकः । 'लुटि स्तेये' (भ्वा०प०)। 'इदितो नुम् धातो:' (७।११५८) से धातु को नुम्' आगम होता है।
(५) वराक: । वृङ् सम्भक्तौ' (जया०प०) । इनिः --
(१) प्रजोरिनिः।१५६। प०वि०-प्रजो: ५१ इनि: १।१। अन्वय:-प्रजोर्धातोर्वर्तमाने इनि:, तच्छीलादिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org