________________
तृतीयाध्यायस्य द्वितीयः पादः
२६३ आर्यभाषा-अर्थ-(सूददीपदीक्ष:) सूद, दीप, दीक्ष् (धातो:) धातुओं से (च) भी परे (वर्तमाने) वर्तमानकाल में (युच्) युच् प्रत्यय (न) नहीं होता है, यदि इन धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा और तत्साधुकारी हो।
उदा०-(सूद) सूदिता। क्षरणशील (विनाशी)। (दीप) दीपिता। दीप्तिशील (चमकीला)। (दीक्ष) दीक्षिता । मुण्डनधर्मा, यज्ञधर्मा, उपनयनधर्मा, नियमधर्मा, व्रतधर्मा, आदेशधर्मा।
सिद्धि-(१) सूदिता। यहां षूद क्षरणे' (भ्वा०आ०) धातु से इस सूत्र से 'युच्’ प्रत्यय का प्रतिषेध है। 'अनुदात्तेतश्च हलादे:' (३।२।१४९) से 'युच्’ प्रत्यय प्राप्त था। अत: तृन्' (३।२।१३५) से उत्सर्ग तृन्' प्रत्यय होता है। 'आर्धधातुकस्येड्वलादेः' (७।२।३५) से तृन्' को 'इट्' आगम होता है। शेष कार्य 'कर्ता' (३।२।१३५) के समान है।
(२) दीपिता । दीपी दीप्तौ' (दि०आ०)।
(३) दीक्षिता। दीक्ष मौण्ड्य-इज्या-उपनयन-नियम-व्रता देशेषु' (भ्वा०आ०)। उकञ्(१) लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्।१५४।
प०वि०- लष-पत-पद-स्था-भू-वृष-हन-कम-गम-शृभ्य: ५।३ उकञ् १।१।
स०-लषश्च पतश्च पदश्च स्थाश्च भूश्च वृषश्च हनश्च कमश्च गमश्च शृश्च ते-लष०शरः, तेभ्य:-लष०शृभ्यः (इतरेतरयोगद्वन्द्वः) ।
अन्वय:-लषशृभ्यो धातुभ्यो वर्तमाने उकञ् तच्छीलादिषु।
अर्थ:-लषादिभ्यो धातुभ्य: परो वर्तमाने काले उकञ् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु।
उदा०-(लष:) अपलाषुकं वृषलसङ्गतम्। (पत:) प्रपातुका गर्भा भवन्ति। (पद:) उपपादुकं सत्त्वम्। (स्था) उपस्थायुका पशवो भवन्ति । (भूः) प्रभावुकमन्नं भवति । (वृषः) प्रवर्षका: पर्जन्या: । (हन:) आघातुकं पाकलिकस्य मूत्रम्। (कम:) कामुका एनं स्त्रियो भवन्ति। (गम:) आगामुकं वाराणसी रक्ष आहुः । (शृ) किंशारुकं तीक्ष्णमाहुः ।
आर्यभाषा-अर्थ-(लष०शुभ्यः) लष, पत, पद, स्था, भू, वृष, हन, कम, गम, शू (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (उकञ्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org