SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६२ पाणिनीय-अष्टाध्यायी-प्रवचनम् युच्-प्रतिषेधः (५) न यः ।१५२। प०वि०-न अव्ययपदम्, य: ५।१। अनु०-युच् इत्यनुवर्तते। अन्वय:-यो धातोर्वर्तमाने युच् न तच्छीलादिषु । अर्थ:-यकारान्ताद् धातो: परो वर्तमाने काले युच् प्रत्ययो न भवति, तच्छीलादिषु कर्तृषु। उदा०-क्नूयिता। क्ष्मायिता। आर्यभाषा-अर्थ-(य:) यकारान्त (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (युच्) युच्-प्रत्यय (न) नहीं होता है, यदि इस धातु का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा और तत्साधुकारी हो। उदा०-क्नूयिता । शब्दशील/क्लेदनशील। क्ष्मायिता । कम्पनशील। सिद्धि-(१) नूयिता । यहां यकारान्त क्नूयी शब्द उन्दे च' (भ्वा०आ०) धातु से इस सूत्र से 'युच्' प्रत्यय का प्रतिषेध है। 'अनुदात्तेतश्च हलादे:' (३।२।१४९) से युच्' प्रत्यय प्राप्त था, अत: तृन्' (३।२।१३५) से उत्सर्ग तृन्' प्रत्यय होता है। 'आर्धधातुकस्येड्वलादेः' (७।२।३५) से 'इट' आगम होता है। शेष कार्य 'कर्ता' (३।२।१३५) के समान है। (२) क्ष्मायिता। 'क्ष्मायी विधूनने' (भ्वा०आ०)। युच्-प्रतिषेधः (६) सूददीपदीक्षश्च ।१५३। प०वि०-सूद-दीप-दीक्ष: ५।१ च अव्ययपदम् । स०-सूदश्च दीपश्च दीक्ष् च एतेषां समाहार:-सूददीपदीक्ष्, तस्मात्-सददीपदीक्ष: (समाहारद्वन्द्वः) । अनु०-युच्, न इति चानुवर्तते। अन्वयः-सूददीपदीक्षो धातोश्च वर्तमाने युच् न तच्छीलादिषु । अर्थ:-सूददीपदीक्षिभ्यो धातुभ्योऽपि परो वर्तमाने काले युच् प्रत्ययो न भवति, तच्छीलादिषु कर्तृषु। उदा०-(सूद:) सूदिता। (दीप:) दीपिता। (दीक्ष्) दीक्षिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy