SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५६ २५६ तृतीयाध्यायस्य द्वितीयः पादः युच् (२) अनुदात्तेतश्च हलादेः ।१४६ | प०वि०-अनुदात्तेत: ५ १ च अव्ययपदम्, हलादे: ५।१। स०-अनुदात्त इत् यस्य स:-अनुदात्तेत्, तस्मात्-अनुदात्तेत: (बहुव्रीहि:)। हल् आदिर्यस्य स:-हलादि:, तस्मात्-हलादे: (बहुव्रीहि:)। अनु०-अकर्मकात् युच् इति चानुवर्तते। अन्वय:-अकर्मकाद् हलादेरनुदात्तेतश्च धातोर्वर्तमाने युच् तच्छीलादिषु। __अर्थ:-अकर्मकाद् हलादेरनुदात्तेतश्च धातो: परो वर्तमाने काले युच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु । उदा०-वर्तन: । वर्धनः। आर्यभाषा-अर्थ-(अकर्मकात्) अकर्मक (हलादे:) हलादि (अनुदात्तेत्) आत्मनेपद (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (युच्) युच् प्रत्यय होता है, यदि उस धातु का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा और तत्साधुकारी हो। उदा०-वर्तन: । व्यवहारकुशल। वर्धन: । वृद्धिशील। सिद्धि-(१) वर्तनः । यहां अकर्मक, हलादि, अनुदात्तेत् वृतु वर्तने (भ्वा०आ०) धातु से इस सूत्र से युच्' प्रत्यय है। पुगन्तलघूपधस्य च' (७।३।८६) से 'वृतु' धातु को लघूपध गुण होता है। (२) वर्धन: । वृधु वर्धने' (भ्वा०आ०)। युच्(३) जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः।१५०। प०वि०- जु-चक्रम्य-दन्द्रम्य-सृ-गृधि-ज्वल-शुच-लष-पतपद: ५।१। स०-जुश्च चङ्क्रम्यश्च दन्द्रम्यश्च सृश्च गृधिश्च ज्वलश्च शुचश्च लषश्च पतश्च पद् च एतेषां समाहार:-जु०पद्, तस्मात्-जु०पद: (समाहारद्वन्द्व:)। अनु०-युच् इत्यनुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy