SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः (२) हिंसकः । 'हिसि हिंसायाम्' (रुधा०प० ) । (३) क्लेशक: । 'क्लिश उपतापे' (दि०आ० ) । 'क्लिशू विबाधने' (क्रया०प० ) । (४) खादक: । खादृ भक्षणे' (श्वा०प०) । (५) विनाशक: । वि उपसर्गपूर्वक णिजन्त 'णश अदर्शने' (दि०प०) । (६) परिक्षेपकः । परि उपसर्गपूर्वक 'क्षिप प्रेरणे' (तु०प०) । (७) परिराटक:। परि उपसर्गपूर्वक 'रेट परिभाषणे' (स्वा०प०) । (८) परिवादक: । परि उपसर्गपूर्वक णिजन्त 'वद व्यक्तायां वाचिं' (भ्वा०प०) । (९) व्याभाषकः । वि और आङ् उपसर्गपूर्वक 'भाष व्यक्तायां वाचि' ( वा०प०) । (१०) असूयकः । 'असु उपतापें' (कवण्ड्वादि) । 'कण्ड्वादिभ्यो यक्' (३ । १ । २७ ) से यक् प्रत्यय और 'अकृत्सार्वधातुकयोर्दीर्घः' (७/४/२५ ) से असु धातु को दीर्घ होता है। वुञ् - २५७ (२) देविशोश्चोपसर्गे । १४७ । प०वि०-देवि- क्रुशो: ६।२ (पञ्चम्यर्थे च अव्ययपदम् उपसर्गे ७ ।१ । स०-देविश्च क्रुश् च तौ देविक्रुशौ, तयो: - देविक्रुशो: (इतरेतर योगद्वन्द्वः) । अनु०-वुञ् इत्यनुवर्तते । अन्वयः - उपसर्गे देविकुशिभ्यां धातुभ्यां वर्तमाने वुञ् तच्छीलादिषु । अर्थ:-उपसर्ग उपपदे देवि - क्रुशिभ्यां धातुभ्यां परो वर्तमाने काले वृञ् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु । उदा०-(देविः) आदेवकः । परिदेवकः । ( क्रुशिः ) आक्रोशकः । परिक्रोशकः । आर्यभाषा - अर्थ - (उपसर्गे) उपसर्ग उपपद होने पर (दविक्रुशो: ) देवि और क्रुश् (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (वुञ्) वुञ् प्रत्यय होता है, यदि इन धातुओं का कर्ता ( तच्छील०) तच्छीलवान् तद्धर्मा और तत्साधुकारी हो । उदा० - (दवि) आदेवकः । परिदेवकः । क्रीडा आदि कराने में कुशल । (क्रुश्) आक्रोशकः । परिक्रोशक: । आह्वान में कुशल । सिद्धि - (१) आदेवक: । यहां आङ् उपसर्ग उपपद होने पर णिजन्त दिवु क्रीडाविगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' ( दि०प०) धातु से इस सूत्र से For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy