SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४७ तृतीयाध्यायस्य द्वितीयः पादः इष्णुच् (२) णेश्छन्दसि।१३७। प०वि०-णे: ५।१ छन्दसि ७।१ । अनु०-इष्णुच् इत्यनुवर्तते। अन्वय:-छन्दसि णेर्धातोर्वर्तमाने इष्णुच् तच्छीलादिषु । अर्थ:-छन्दसि विषये णि-अन्ताद् धातो: परो वर्तमाने काले इष्णुच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-दृषदं धारयिष्णव: । वीरुध: पारयिष्णवः । आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (णे:) णिजन्त (धातोः) धातु से परे (वर्तमाने) वर्तमानकाल में (इष्णुच्) इष्णुच् प्रत्यय होता है, यदि उस धातु का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा और तत्साधुकारी हो। उदा०-दृषदं धारयिष्णवः । पाषाण को धारण अवस्थित करानेवाले। वीरुध: पारयिष्णवः । झाड़ियों को पार करानेवाले। सिद्धि-(१) धारयिष्णवः । धृड्+णिच् । धार+इ। धारि+इष्णुच् । धार्+अय्+इष्णु। धारयिष्णु+जस्। धारयिष्णवः। यहां 'धृङ् अवस्थाने' (तु०आ०) धातु से प्रथम हेतुमति च (३।१।२६) से हेतुमान् अर्थ में णिच् प्रत्यय और णिजन्त 'धारि' धातु से इस सूत्र से 'इष्णुच्’ प्रत्यय है। अयामन्त०' (६।४।५५) से णिच्’ को 'अय्' आदेश होता है। (२) पारयिष्णवः । यहां पृ पालनपूरणयोः' (क्रया०प०) धातु से पूर्ववत् णिच्’ प्रत्यय और णिजन्त 'पारि' धातु से इस सूत्र से 'इष्णुच्' प्रत्यय है। शेष कार्य पूर्ववत् है। इष्णुच (३) भुवश्च ।१३८ । प०वि०-भुव: ५ ।१ च अव्ययपदम् । अनु०-इष्णुच्, छन्दसि इति चानुवर्तते। अन्वयः-छन्दसि भुवो धातोश्च वर्तमाने इष्णुच् तच्छीलादिषु । अर्थ:-छन्दसि विषये भुवो धातोरपि परो वर्तमाने काले इष्णुच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-भविष्णुः। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy