________________
१३
तृतीयाध्यायस्य प्रथमः पादः आर्यभाषा-अर्थ-(कर्मण:) कर्मभूत (रोमन्थ-तपोभ्याम्) रोमन्थ और तप शब्दों से परे यथासंख्य (वर्ति-चरो:) आवृत्ति और आचरण अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है।
उदा०-रोमन्थ-रोमन्थं वर्तयति-रोमन्थायते गौः । गाय खाये हुये घास के चर्वण की आवृत्ति कर रही है। रोमन्थ खाये हुये घास को फिर चबाना (जुगाली करना)। वर्तिः=आवृत्तिः । तप:-तपश्चरति-तपस्यति ब्रह्मचारी। ब्रह्मचारी तप कर रहा है।
सिद्धि-(१) तपस्यति । तपस्+अम्+क्यङ्। तपस्+य। तपस्य। तपस्य+लट् । तपस्य+शप्+तिप्। तपस्य+अ+ति। तपस्यति ।
यहां क्यङ् प्रत्यय के डित् होने से 'अनुदात्तडित आत्मनेपदम् (१।३।१२) से आत्मनेपद प्राप्त था किन्तु तपस: परस्मैपदं च' (वा० ३।१।१५) से यहां परस्मैपद होता है।
(२) रोमन्थायते । कष्टायते के समान सिद्ध करें। क्यङ् (उद्वमने)
(१२) वाष्पोष्मभ्यामुद्वमने।१६। प०वि०-वाष्प-उष्मभ्याम् ५ ।२ उद्वमने ७।१।
स०-वाष्पश्च ऊष्मा च तौ वाष्पोष्माणौ, ताभ्याम्-वाष्पोष्मभ्याम् (इतरेतरयोगद्वन्द्व:)।
अनु०-वा, क्यङ्, कर्मण इति चानुवर्तते। अन्वय:-कर्मभ्यां वोष्पोष्मभ्यामुद्वमने वा क्यङ् ।
अर्थ:-कर्मभूताभ्यां वाष्पोष्मभ्यां शब्दाभ्यां पर उद्वमनेऽर्थे विकल्पेन क्यङ् प्रत्ययो भवति।
उदा०-वाष्प:-वाष्पमुद्वमति-वाष्पायते। ऊष्मा-ऊष्माणमुद्वमतिऊष्मायते।
आर्यभाषा-अर्थ-(कर्मण:) कर्मभूत (वाष्पोष्मभ्याम्) वाष्प और ऊष्मा शब्द से परे (उद्वमने) उगलने अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है।
उदा०-वाष्प:-वाष्पमुद्वमति-वाष्पायते स्थाली। पतीली भांप को उगलती है। ऊष्मा-उष्माणमुद्वमति-ऊष्मायते सूर्यः । ऊष्मा सूर्य गर्मी को उगलता है।
सिद्धि-वाष्पायते। वाष्प+अम्+क्यङ्। वाष्प+य। वाष्पाय। वाष्पाय+लट् । वाष्पाय+शप्+त। वाष्पाय+अ+ते। वाष्पायते। सब कार्य पूर्ववत् है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org