SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १३ तृतीयाध्यायस्य प्रथमः पादः आर्यभाषा-अर्थ-(कर्मण:) कर्मभूत (रोमन्थ-तपोभ्याम्) रोमन्थ और तप शब्दों से परे यथासंख्य (वर्ति-चरो:) आवृत्ति और आचरण अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है। उदा०-रोमन्थ-रोमन्थं वर्तयति-रोमन्थायते गौः । गाय खाये हुये घास के चर्वण की आवृत्ति कर रही है। रोमन्थ खाये हुये घास को फिर चबाना (जुगाली करना)। वर्तिः=आवृत्तिः । तप:-तपश्चरति-तपस्यति ब्रह्मचारी। ब्रह्मचारी तप कर रहा है। सिद्धि-(१) तपस्यति । तपस्+अम्+क्यङ्। तपस्+य। तपस्य। तपस्य+लट् । तपस्य+शप्+तिप्। तपस्य+अ+ति। तपस्यति । यहां क्यङ् प्रत्यय के डित् होने से 'अनुदात्तडित आत्मनेपदम् (१।३।१२) से आत्मनेपद प्राप्त था किन्तु तपस: परस्मैपदं च' (वा० ३।१।१५) से यहां परस्मैपद होता है। (२) रोमन्थायते । कष्टायते के समान सिद्ध करें। क्यङ् (उद्वमने) (१२) वाष्पोष्मभ्यामुद्वमने।१६। प०वि०-वाष्प-उष्मभ्याम् ५ ।२ उद्वमने ७।१। स०-वाष्पश्च ऊष्मा च तौ वाष्पोष्माणौ, ताभ्याम्-वाष्पोष्मभ्याम् (इतरेतरयोगद्वन्द्व:)। अनु०-वा, क्यङ्, कर्मण इति चानुवर्तते। अन्वय:-कर्मभ्यां वोष्पोष्मभ्यामुद्वमने वा क्यङ् । अर्थ:-कर्मभूताभ्यां वाष्पोष्मभ्यां शब्दाभ्यां पर उद्वमनेऽर्थे विकल्पेन क्यङ् प्रत्ययो भवति। उदा०-वाष्प:-वाष्पमुद्वमति-वाष्पायते। ऊष्मा-ऊष्माणमुद्वमतिऊष्मायते। आर्यभाषा-अर्थ-(कर्मण:) कर्मभूत (वाष्पोष्मभ्याम्) वाष्प और ऊष्मा शब्द से परे (उद्वमने) उगलने अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है। उदा०-वाष्प:-वाष्पमुद्वमति-वाष्पायते स्थाली। पतीली भांप को उगलती है। ऊष्मा-उष्माणमुद्वमति-ऊष्मायते सूर्यः । ऊष्मा सूर्य गर्मी को उगलता है। सिद्धि-वाष्पायते। वाष्प+अम्+क्यङ्। वाष्प+य। वाष्पाय। वाष्पाय+लट् । वाष्पाय+शप्+त। वाष्पाय+अ+ते। वाष्पायते। सब कार्य पूर्ववत् है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy