SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-द्विषन्। द्विषन्तौ । द्विषन्तः । आर्यभाषा - अर्थ - (द्विषः) द्विष् (धातोः) धातु से परे (वर्तमाने) वर्तमानकाल में (शतृ) शतृ प्रत्यय होता है, यदि द्विष धातु का कर्ता (अमित्रे) अमित्र=शत्रु हो । उदा०- द्वेष्टीति द्विषन् । द्वेष करनेवाला शत्रु । सिद्धि - द्विषन् । यहां 'द्विष अप्रीतौ' (अदा०प०) धातु से इस सूत्र से 'शतृ' प्रत्यय है। शेष कार्य 'अधीयन्' (३ । २ । १३०) के समान है। शतृ (३) सुत्रो यज्ञसंयोगे । १३२ । प०वि० सुत्र: ५ | १ यज्ञ - संयोगे ७ । १ । सo - यज्ञेन (तृतीयातत्पुरुषः) । अनु० - वर्तमाने, शतृ इति चानुवर्तते । अन्वयः-यज्ञसंयोगे सुञो धातोर्वर्तमाने शतृ । अर्थः-यज्ञसंयोगे=यज्ञसंयुक्तेऽभिषवेऽर्थे विद्यमानात् सुञ्-धातोः परो संयोग इति यज्ञसंयोग:, तस्मिन् यज्ञसंयोगे वर्तमाने काले शतृ प्रत्ययो भवति । उदा०-सुन्वन्तो यजमानाः । आर्यभाषा-अर्थ- (यज्ञसंयोगे ) यज्ञ से संयुक्त अभिषव ( रस निचोड़ना) अर्थ में विद्यमान (सुञः) सुञ् (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (शतृ) शतृ प्रत्यय होता है । उदा०- सुन्वन्तो यजमाना: । सोम का सवन करनेवाले मुख्य यजमान लोग । सिद्धि-सुन्वन्तः । यहां 'सुञ् अभिषवें' (स्वा० उ० ) धातु से इस सूत्र से 'शतृ' प्रत्यय है। 'शतृ' प्रत्यय परे होने पर 'स्वादिभ्यः श्नु:' ( ३ | १/७३) से 'श्नु' विकरण- प्रत्यय होता है। शेष कार्य 'अधीयन् ' ( ३ 1 २ 1 १३०) के समान है। शतृ Jain Education International (४) अर्हः प्रशंसायाम् । १३३ । प०वि० - अर्हः ५ | १ प्रशंसायाम् ७ । १ । अनु० - वर्तमाने, शतृ इति चानुवर्तते । अन्वयः - अर्हो धातोर्वर्तमाने शतृ प्रशंसायाम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy