________________
तृतीयाध्यायस्य द्वितीयः पादः
२३६ सिद्धि-(१) पवमानः। पूड्+शानन्। पू+शप्+आन। पू+अ+मुक् आन। पो+अ+म् आन। पव्+अ+मान। पवमान+सु। पवमानः ।
यहां पूञ् पवने' (भ्वा०आ०) धातु से इस सूत्र से वर्तमानकाल में शानन् प्रत्यय है। कर्तरि श' (३।१।६८) से 'शप्' विकरण-प्रत्यय और 'आने मुक्' (७।२।८२) से 'मुक्’ आगम होता है। सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'पू' धातु को गुण और एचोऽयवायाव:' (६।१७५) से अव' आदेश होता है।
(२) यहां यज देवपूजासंगतिकरणदानेषु' (भ्वा०उ०) धातु से इस सूत्र से वर्तमानकाल में 'शानन्' प्रत्यय है। शेष कार्य पूर्ववत् है। चानश्
(१) ताच्छील्यवयोवचनशक्तिषु चानश् ।१२६ । प०वि०-ताच्छील्य-वयोवचन-शक्तिषु ७।३ चानश् ११ ।
स०-तस्य शीलमिति तच्छीलम्, तच्छीलस्य भाव:-ताच्छील्यम्। ताच्छील्यं च वयोवचनं च शक्तिश्च ता:-ताच्छील्यवयोवचनशक्तयः, तासु-ताच्छील्यवयोवचनशक्तिषु (इतरेतरयोगद्वन्द्व:)।
अनु०-वर्तमाने इत्यनुवर्तते। अन्वय:-ताच्छील्यवयोवचनशक्तिषु धातोर्वर्तमाने चानश् ।
अर्थ:-ताच्छील्यवयोवचनशक्तिष्वर्थेषु धातो: परो वर्तमाने काले चानश् प्रत्ययो भवति।
उदा०-(ताच्छील्यम्) कति इह मुण्डयमाना: । कति इह भूषयमाणाः। (वयोवयनम्) कति इह कवचं पर्यस्यमानाः । कति इह शिखण्डं वहमाना: । (शक्ति:) कति इह निजाना: । कति इह पचमानाः ।
आर्यभाषा-अर्थ-(ताच्छील्यवयोवचनशक्तिषु) ताच्छील्य-तत्स्वभावता, वयोवचन आयु का कथन और शक्ति सामर्थ्य अर्थ में (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (चानश्) चानश् प्रत्यय होता है।
उदा०-(ताच्छील्य) कति इह मुण्डयमानाः। यहां कितने मण्डन करने के स्वभाववाले हैं। कति इह भूषयमाणाः। यहां कितने शृंगार करने के स्वभाववाले हैं। वियोवचन) कति इह कवचं पर्यस्यमानाः। यहां कितने कवच को धारण करनेवाले युवा हैं। कति इह शिखण्डं वहमाना: । यहां कितने शिखण्ड-शिखा को धारण करने की आयुवाले हैं। (शक्ति) कति इह निजाना: । यहां कितने हनन शक्तिवाले हैं। कति इह पचमानाः । यहां कितने पकाने की योग्यतावाले हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org