________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
यहां वर्तमानकाल में विहित 'लट्' प्रत्यय के स्थान में विहित शानच् प्रत्यय की इस सूत्र से सत्-संज्ञा होने से पूर्ववत् षष्ठीसमास का प्रतिषेध है । 'इको यणचि' (६१/७४) से ‘उ' के स्थान में 'व्' आदेश और 'अट्कुप्वाङ्नुम्व्यवायेऽपिं (८।४।२) से णत्व होता है। शेष कार्य पूर्ववत् है ।
२३८
(३) ब्राह्मणस्य करिष्यन् । कृ+लृट् । कृ+शतृ । कृ+स्य+अत् । कृ+इट्+स्य+अत् । कर्+इ+ष्य+अत्। करिष्यत्+सु । करिष्यनुम्त्+सु । करिष्यन्त्+सु । करिष्यन् ।
यहां भविष्यत्काल में 'लृटः सद् वा' (३।३।१४ ) से लृट् के स्थान में विहित 'शतृ' प्रत्यय की सत् - संज्ञा होने से पूर्ववत् षष्ठीसमास का प्रतिषेध होता है । 'स्यतासी लृलुटोः' (३ 1१1३३) से 'स्य' विकरण-प्रत्यय, 'आर्धधातुकस्येड्वलादे:' ( ७ । २ । ३५ ) से 'स्य' को 'इट्' आगम, 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'कृ' को गुण और ‘आदेशप्रत्यययोः’ (८।३।५९ ) से षत्व होता है। शेष कार्य 'पचनं' (३ । २ । १२५ ) के
समान है।
( ४ ) ब्राह्मणस्य करिष्यमाणः । कृ+लृट् । कृ+ शानच् । कृ+स्य+आन ! कृ+इट्+स्य+आन । कर्+इ+ष्य+मुक्+आन । करिष्यमाण+सु । करिष्यमाणः ।
यहां भविष्यत्काल में 'लृटः सद् वा' (३।३।१४ ) से 'लृट्' के स्थान में विहित शानच् प्रत्यय की सत् - संज्ञा होने से पूर्ववत् षष्ठीसमास का प्रतिषेध होता है। यहां 'आने मुक्' (७।२।८२) से मुक्' आगम और 'अट्कुप्वाङ्नुम्व्यवायेऽपि' (८/४/२) से णत्व होता है। शेष कार्य 'करिष्यन्' के समान है।
शानन्
(१) पूङ्यजो: शानन् । १२८ ।
प०वि० - पूङ् - यजो: ६ | २ ( पञ्चम्यर्थे ) शाननू १ । १ ।
स०-पूङ् च यज् च तौ पूड्यजौ, तयो:-पूड्यजो: (इतरेतरयोगद्वन्द्वः) । अनु० - वर्तमाने इत्यनुवर्तते ।
अन्वयः-पूङ्यजिभ्यां धातुभ्यां वर्तमाने शानन् ।
अर्थः-पूङ्-यजिभ्यां धातुभ्यां परो वर्तमाने काले शानन् प्रत्ययो
भवति ।
उदा०- (पूङ् ) पवमानः । (यज्) यजमानः ।
आर्यभाषा-अर्थ-(पूङ्यजोः) पूङ् और यज् (धातोः ) धातु से परे (वर्तमाने) वर्तमानकाल में (शानन्) शानन् प्रत्यय होता है।
उदा०
- (पूङ्) पवमानः । पवित्र करनेवाला। (यज्) यजमानः । यज्ञ करनेवाला ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International