SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः २२७ ल+लिट् (२) हशश्वतोर्ल।११६ । प०वि०-ह-शश्वतो: ७।२ लङ् ११ च अव्ययपदम्। स०-हश्च शश्वच्च तौ-हशश्वतौ, तयो:-हशश्वतो: (इतरेतरयोगद्वन्द्व:)। अनु०-भूतेऽनद्यतने, परोक्षे इति चानुवर्तते। अन्वय:-हशश्चतोरुपपदयो: परोक्षेऽनद्यतने भूते धातोर्लङ् लिट् च । अर्थ:-ह-शश्वतोरुपपदयो: परोक्षेऽनद्यतने भूते कालेऽर्थे वर्तमानाद् धातो: परो लङ् लिट् च प्रत्ययो भवति । उदा०-(ह) स इति ह अकरोत् (लङ्)। स इति ह चकार (लिट्) । (शश्वत्) स शश्वद् अकरोत् (लङ्)। स शश्वच्चकार (लिट)। आर्यभाषा-अर्थ-(ह-शश्वतो:) ह और शश्वत् शब्द उपपद होने पर (परोक्षे) इन्द्रियों के विषय से दूर (अनद्यतने) आज को छोड़कर (भूते) भूतकाल अर्थ में विद्यमान (धातो:) धातु से परे (लङ्) लड् (च) और (लिट्) लिट् प्रत्यय होता है। ____ उदा०-(ह) स इति ह अकरोत् (लङ्)। स इति ह चकार (लिट्)। उसने ऐसा निश्चय से किया। (शश्वत्) स शश्वद् अकरोत् (लङ्) । स शश्वच्चकार । उसने सदा किया। सिद्धि-अकरोत् की सिद्धि ३।२।१११ में और चकार की सिद्धि ३।२।११५ में देख लेवें। ल+लिट् (३) प्रश्ने चासन्नकाले।११७। प०वि०-प्रश्ने ७१ च अव्ययपदम्, आसन्नकाले ७१। स०-आसन्न: समीपम्। आसन्न: कालो यस्य स आसन्नकाल:, तस्मिन्-आसन्नकाले (बहुव्रीहि:)। अनु०:-भूतेऽनद्यतने, परोक्षे लिट् लङ् चेत्यनुवर्तते। अन्वय:-आसन्नकाले प्रश्ने परोक्षेऽनद्यतने भूते धातोर्लङ् लिट् च । अर्थ:-आसन्नकाले प्रश्ने पृच्छ्यमाने परोक्षेऽनद्यतने भूते कालेऽर्थे वर्तमानाद् धातो: परो लङ् लिट् च प्रत्ययो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy