SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२४ पाणिनीय-अष्टाध्यायी प्रवचनम् उदा०-यज्ञदत्तः प्राह-अभिजानासि ( स्मरसि ) देवदत्त ! यत् कश्मीरेषु अवसाम । आर्यभाषा- अर्थ - (यदि) 'यत्' शब्द सहित (अभिज्ञावचने) पूर्व स्मृति कथन उपपद होने पर (अनद्यतने) आज को छोड़कर (भूते) भूतकाल अर्थ में (धातोः) धातु से परे (लृट्) लृट् प्रत्यय (न) नहीं होता है (अनद्यतने लङ् ३ । २ । १११) से लङ् प्रत्यय होता है । उदा० - अभिजानासि ( स्मरसि) देवदत्त ! यद् वयं कश्मीरेषु अवसाम । यज्ञदत्त कहता है- हे देवदत्त ! याद है कि हम कश्मीर में रहते थे। यहां केवल निवासमात्र की स्मृति है, अन्य कुछ याद नहीं है। सिद्धि-अवसाम । वस्+लङ् । अट्+वस्+शप्+मस् । अ+वस्+अ+मस् । अ+वस्+आ+मस्। अवसाम । यहां यत् शब्द सहित अभिज्ञान वचन उपपद होने पर पूर्वोक्त वस् धातु से इस सूत्र से 'लृट्' प्रत्यय का प्रतिषेध होने पर 'अनद्यतने लङ्' (३ 1२ 1१११) से लङ् प्रत्यय है। 'लङ्लुङ्लृङ्क्ष्वडुदात्त:' (६।४।७१) से अट् आगम, 'तिप्तस्झि०' (३।४।७८) से 'लङ्' के स्थान में 'मस्' आदेश, 'कर्तरि शप्' (३ । १ । ६८) से 'श' विकरण- प्रत्यय और 'अतो दीर्घा यत्रि' (७ । ३ । १०१) से 'अ' को दीर्घ होता है। लृट्-विकल्पः (३) विभाषा साकाङ्क्षे |११४ | प०वि०-विभाषा १।१ साकाङ्क्षे ७ । १ । स०-आकाङ्क्षा=सम्बन्धज्ञानम् । आकाङ्क्षया सह वर्तते इति साकाङ्क्ष:, तस्मिन् साकाङ्क्षे ( बहुव्रीहि: ) । अनु०-भूते, अनद्यतने, अभिज्ञावचने, लट् इति चानुवर्तते । अन्वयः-अभिज्ञावचने उपपदेऽनद्यतने भूते धातोर्विभाषा लृट् साकाङ्क्षे । अर्थ:-यत्-शब्दरहिते, यत्शब्दसहिते वाऽभिज्ञानवचने उपपदे ऽनद्यतने भूते. कालेऽर्थे धातोः परो विकल्पेन लृट् प्रत्ययो भवति, साकाङ्क्षश्चेत् तत्र प्रयोक्ता भवति । उदा०- (यत्-शब्दरहिते ) - यज्ञदत्तः प्राह- अभिजानासि देवदत्त ! कश्मीरेषु वत्स्यामः, तत्रौदनं भोक्ष्यामहे (लृट्) । (यत्-शब्दसहिते) - यशदत्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy