SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः २११ अर्थ:- सप्तम्यन्ते उपपदे जनि - धातोर्डः प्रत्ययो भवति, भूते काले । उदा०-उपसरे जात इति उपसरज: । मन्दुरायां जात इति मन्दुरज: । आर्यभाषा-अर्थ:- (सप्तम्याम् ) सप्तमी - अन्त उपपद होने पर (जने:) जन् (धातोः) धातु से (ड.) ड-प्रत्यय होता है (भूते) भूतकाल में । उदा० - उपसरे जात इति उपसरज: । प्रथम बार गर्भ ग्रहण होने पर उत्पन्न होनेवाला । मन्दुरायां जात इति मन्दुरज: । मन्दुरा = घुड़शाला में उत्पन्न होनेवाला । सिद्धि-(१) उपसरज: । यहां सप्तम्यन्त 'उपसर' उपपद होने पर 'जनी प्रादुर्भावे' (दि०आ०) धातु से इस सूत्र से 'ड' प्रत्यय है । उपसर+जन्+ड। 'ड' प्रत्यय के डित् होने से 'वा०-डित्यभस्यापि टेर्लोप:' (६ । ४ ।१४३) से 'जन्' के टि-भाग (अन्) का लोप हो जाता है। (२) मन्दुरज:। यहां सप्तम्यन्त 'मन्दुरा' उपपद होने पर पूर्वोक्त 'जन्' धातु से इस सूत्र से 'ड' प्रत्यय है। 'डन्यापो: संज्ञाच्छन्दसोर्बहुलम् ' ( ६ | ३ |६१ ) से मन्दुरा' को ह्रस्व हो जाता है। शेष कार्य 'उपसरज:' के समान है। ड: (२) पञ्चम्यामजातौ । ६८ । प०वि०-पञ्चम्याम् ७।१ अजातौ ७।१। स०-न जातिरिति अजातिः, तस्याम्-अजातौ ( नञ्तत्पुरुषः ) । अनु० - जने:, ड:, भूते इति चानुवर्तते । अन्वयः-आजातौ पञ्चाम्यामुपपदे जनेर्धातोर्डो भूते। अर्थ :- जातिवर्जिते पञ्चम्यन्ते सुबन्ते उपपदे जनि - धातोर्डः प्रत्ययो भवति, भूते काले । उदा० - बुद्धेर्जात इति बुद्धिजः । संस्काराज्जात इति संस्कारजः । दुःखाज्जात इति दुःखजः । आर्यभाषा - अर्थ - (अजातौ ) जातिवाची से रहित (पञ्चम्याम्) पञ्चम्यन्त सुबन्त उपपद होने पर (जने:) जन् (धातो: ) धातु से परे (ङ) ङ-प्रत्यय होता है (भूते) भूतकाल में । उदा० - बुद्धेर्जात इति बुद्धिजः । बुद्धि से उत्पन्न होनेवाला । संस्काराज्जात इति संस्कारजः। संस्कार से उत्पन्न होनेवाला । दुःखाज्जात इति दुःखजः । दुःख से उत्पन्न होनेवाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy