________________
तृतीयाध्यायस्य द्वितीयः पादः
२११
अर्थ:- सप्तम्यन्ते उपपदे जनि - धातोर्डः प्रत्ययो भवति, भूते काले । उदा०-उपसरे जात इति उपसरज: । मन्दुरायां जात इति मन्दुरज: । आर्यभाषा-अर्थ:- (सप्तम्याम् ) सप्तमी - अन्त उपपद होने पर (जने:) जन् (धातोः) धातु से (ड.) ड-प्रत्यय होता है (भूते) भूतकाल में ।
उदा० - उपसरे जात इति उपसरज: । प्रथम बार गर्भ ग्रहण होने पर उत्पन्न होनेवाला । मन्दुरायां जात इति मन्दुरज: । मन्दुरा = घुड़शाला में उत्पन्न होनेवाला ।
सिद्धि-(१) उपसरज: । यहां सप्तम्यन्त 'उपसर' उपपद होने पर 'जनी प्रादुर्भावे' (दि०आ०) धातु से इस सूत्र से 'ड' प्रत्यय है । उपसर+जन्+ड। 'ड' प्रत्यय के डित् होने से 'वा०-डित्यभस्यापि टेर्लोप:' (६ । ४ ।१४३) से 'जन्' के टि-भाग (अन्) का लोप हो
जाता है।
(२) मन्दुरज:। यहां सप्तम्यन्त 'मन्दुरा' उपपद होने पर पूर्वोक्त 'जन्' धातु से इस सूत्र से 'ड' प्रत्यय है। 'डन्यापो: संज्ञाच्छन्दसोर्बहुलम् ' ( ६ | ३ |६१ ) से मन्दुरा' को ह्रस्व हो जाता है। शेष कार्य 'उपसरज:' के समान है।
ड:
(२) पञ्चम्यामजातौ । ६८ । प०वि०-पञ्चम्याम् ७।१ अजातौ ७।१।
स०-न जातिरिति अजातिः, तस्याम्-अजातौ ( नञ्तत्पुरुषः ) । अनु० - जने:, ड:, भूते इति चानुवर्तते । अन्वयः-आजातौ पञ्चाम्यामुपपदे जनेर्धातोर्डो भूते।
अर्थ :- जातिवर्जिते पञ्चम्यन्ते सुबन्ते उपपदे जनि - धातोर्डः प्रत्ययो भवति, भूते काले ।
उदा० - बुद्धेर्जात इति बुद्धिजः । संस्काराज्जात इति संस्कारजः । दुःखाज्जात इति दुःखजः ।
आर्यभाषा - अर्थ - (अजातौ ) जातिवाची से रहित (पञ्चम्याम्) पञ्चम्यन्त सुबन्त उपपद होने पर (जने:) जन् (धातो: ) धातु से परे (ङ) ङ-प्रत्यय होता है (भूते) भूतकाल में ।
उदा०
- बुद्धेर्जात इति बुद्धिजः । बुद्धि से उत्पन्न होनेवाला । संस्काराज्जात इति संस्कारजः। संस्कार से उत्पन्न होनेवाला । दुःखाज्जात इति दुःखजः । दुःख से उत्पन्न
होनेवाला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org