SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ततीयाध्यायस्य द्वितीयः पादः २०५ उदा०-मातरं हतवानिति मातृहा। मातृहा सप्तमं नरकं प्रविशेत् । पितरं हतवानिति पितृहा। न च भवति-मातरं हतवानिति मातृघात:। पितरं हतवानिति पितृघात:। ___ आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (कमणि) कर्म कारक उपपद होने पर (हन:) हन् (धातो:) धातु से परे (बहुलम्) प्राय: (क्विप्) क्विप् प्रत्यय होता है (भूते) भूतकाल में। उदाo-मातरं हतवानिति मातृहा। माता का हत्यारा। मातृहा सप्तमं नरकं प्रविशेत । माता का हत्यारा सप्तम नरक में जाता है। पितरं हतवानिति पितहा। पिता का हत्यारा। जहां क्विप्' प्रत्यय नहीं होता वहां-मातरं हतवानिति मातघात: । माता का हत्यारा। पितरं हतवानिति पितृघात: । पिता का हत्यारा। सिद्धि-(१) मातृहा। यहां 'माता' कर्म उपपद होने पर हन् हिंसागत्यो:' (अदा०प०) धातु से इस सूत्र से 'क्विप्' प्रत्यय है। शेष कार्य 'ब्रह्महा' के समान है। ऐसे ही-पितृहा। (२) मातृघातः । यहां 'माता' कर्म उपपद होने पर विकल्प पक्ष में कर्मण्यण' (३।२।१) से 'अण्' प्रत्यय होता है। हनस्तोऽचिण्णलो:' (७।३।३२) से हन्' के न्' को त्' और हो हन्तेगिन्नेषु' (७।२।५४) से हन्' के ह' को कुत्व घ्' होता है। 'अत उपधाया:' (७।२।१६६) से हन्' को उपधावृद्धि होती है। ऐसे ही-पितृघात:। क्विप् (३) सुकर्मपापमन्त्रपुण्येषु कृञः।८६ । प०वि०-सु-कर्म-पाप-मन्त्र-पुण्येषु ७ ।३ कृञ: ५।१ । स०-सुश्च कर्म च पापं च मन्त्रश्च पुण्यं च तानि-सुकर्मपापमन्त्रपुण्यानि, तेषु-सुकर्मपापमन्त्रपुण्येषु (इतरेतरयोगद्वन्द्व:)। अनु०-कर्मणि, क्विप्, भूते इति चानुवर्तते। अन्वय:-सुकर्मपापमन्त्रपुण्येषु कर्मसूपपदेषु कृञो धातो: क्विप् भूते। अर्थ:-सुकर्मपापमन्त्रपुण्येषु कर्मसु उपपदेषु कृञ्-धातो: पर: क्विप् प्रत्ययो भवति, भूते काले। ___ उदा०-(सु) सुष्ठु कृतवानिति सुकृत्। (कर्म) कर्म कृतवानिति कर्मकृत् । (पापम्) पापं कृतवानिति पापकृत् । (मन्त्र:) मन्त्रं कृतवानिति मन्त्रकृत् । (पुण्यम्) पुण्यं कृतवानिति पुण्यकृत् । अन्नपुण्याल मणि, पिण्येषु उपपदेषु ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy