________________
२०४
क्विप्
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१) ब्रह्मभ्रूणवृत्रेषु क्विप् । ८७ । प०वि० - ब्रह्म-भ्रूण- वृत्रेषु ७ । ३ क्विप् १ । १ ।
सo-ब्रह्म च भ्रूणश्च वृत्रश्च ते ब्रह्मभ्रूणवृत्रा:, तेषु ब्रह्मभ्रूणवृत्रेषु (इतरेतरयोगद्वन्द्वः) ।
अनु०-कर्मणि, हन:, भूते इति चानुवर्तते ।
अन्वयः-ब्रह्मभ्रूणवृत्रेषु कर्मसूपपदेषु हनो धातो: क्विप् भूते। अर्थ:-ब्रह्मभ्रूणवृत्रेषु कर्मसु उपपदेषु हन्- धातोः परः क्विप् प्रत्ययो भवति भूते काले ।
उदा०- (ब्रह्म) ब्रह्म हतवानिति ब्रह्महा । ( भ्रूण:) भ्रूणं हतवानिति भ्रूणहा । ( वृत्र: ) वृत्रं हतवानिति वृत्रहा ।
आर्यभाषा-अर्थ:- (ब्रह्मभ्रूणवृत्रेषु) ब्रह्म, भ्रूण, वृत्र ( कर्मणि) कर्म उपपद होने पर ( हन: ) हन् (धातोः ) धातु से (क्विप् ) क्विप्प्रत्यय होता है (भूते) भूतकाल में । - (ब्रह्म) ब्रह्म हतवानिति ब्रह्मा । ब्राह्मण का हत्यारा । (भ्रूण) भ्रूणं हतवानिति भ्रूणहा । भ्रूण गर्भ का हत्यारा । (वृत्र) वृत्रं हतवानिति वृत्रहा । वृत्र (राक्षस) का हत्यारा = इन्द्र |
उदा०
सिद्धि-ब्रह्महा । यहां 'ब्रह्म' कर्म उपपद होने पर 'हन् हिंसागत्यो:' ( अदा०प०) धातु से इस सूत्र से 'क्विप्' प्रत्यय है । वैरपृक्तस्य' (६ | १ | ६५ ) से 'क्यप्' प्रत्यय के 'वि' का सर्वहारी लोप होता है। वृत्रहन्+सु । 'सौ च' (६ /४ (१३) से हन् की उपधा को दीर्घ, ‘हल्ङ्याब्भ्यो०' (६ ।१ ।६६ ) से 'सु' का लोप और 'नलोपः प्रातिपदिकान्तस्य' (८121७) सेन् का लोप होता है। ऐसे ही- भ्रूणहा और वृत्रहा । क्विप्
(२) बहुलं छन्दसि । ८८ ।
प०वि० - बहुलम् १ । १ छन्दसि ७ । १ ।
अनु० - कर्मणि, हन:, क्विप्, भूते इति चानुवर्तते । अन्वयः-छन्दसि कर्मण्युपपदे हनो धातोर्बहुलं क्विप् भूते । अर्थ:-छन्दसि विषये कर्मणि कारके उपपदे हन्- धातोः परो बहुलं
Jain Education International
क्विप्-प्रत्ययो भवति भूते काले ।
For Private & Personal Use Only
www.jainelibrary.org