SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-उपमानात् कर्मण: सुप आचारे वा क्यच् । अर्थ:-उपमानवाचिन: कर्मण: सुबन्तात् पर आचारेऽर्थे विकल्पेन क्यच् प्रत्ययो भवति । वा-ग्रहणात् पक्षे वाक्यमपि भवति । उदा०-पुत्रमिवाचरति-पुत्रीयति छात्रम्। प्रावारमिवाचरतिप्रावारीयति कम्बलम्। आर्यभाषा-अर्थ-(उपमानात्) उपमानवाची (कर्मण:) कर्मभूत (सुप:) सुबन्त से (पर:) परे (आचारे) आचरण करने अर्थ में (वा) विकल्प से (क्यच्) क्यच् (प्रत्यय:) प्रत्यय होता है। विकल्प-विधान से पक्ष में वाक्य भी होता है। उदा०-पुत्रमिवाचरति-पुत्रीयति छात्रम् । छात्र से पुत्र के समान आचरण करता है। प्रावारमिवाचरति-प्रावारीयति कम्बलम् । कम्बल को चद्दर के समान बरतता है। सिद्धि-पुत्रीयति । इसकी सिद्धि (३।१८) में देख लेवें। विशेष-इससे आगे प्रत्ययः' और 'पर:' की अनुवृत्ति नहीं दिखाई जायेगी, इन दोनों का पञ्चम अध्याय की समाप्ति पर्यन्त अधिकार है। क्यङ् (आचारे) ___ (७) कर्तुः क्यङ् सलोपश्च।११। प०वि०-कर्तुः ६१ क्यङ् ११ सलोप: १।१ च अव्ययपदम् । स०-सस्य लोप इति सलोप: (षष्ठीतत्पुरुषः)। अनु०-वा, सुप:, उपमानाद्, आचारे इति चानुवर्तते। अन्वय:-उपमानात् कर्तु: सुप आचारे वा क्यङ् सलोपश्च । अर्थ:-उपमानवाचिन: कर्तुः सुबन्तात् पर आचारेऽर्थे विकल्पेन क्यङ् प्रत्ययो भवति, सकारस्य च वा लोपो भवति। अन्वाचयशिष्ट: सलोपः, तदभावेऽपि क्यङ् प्रत्ययो भवत्येव । यदि क्वचित् सकारो भवति स लुप्यते। उदा०-श्येन इवाचरति काक:-श्येनायते । पुष्करमिवाचरति कुमुदम्-पुष्करायते। पय इवाचरति तक्रम्-पयायते, पयस्यते वा। आर्यभाषा-अर्थ-(उपमानात्) उपमानवाची (कर्तुः) कर्तृभूत (सुप:) सुबन्त से परे (आचारे) आचरण अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है (च) और विकल्प से (सलोप:) सकार का लोप होता है। यहां सकार का लोप अन्वाचयशिष्ट है, यदि www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy