________________
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-उपमानात् कर्मण: सुप आचारे वा क्यच् ।
अर्थ:-उपमानवाचिन: कर्मण: सुबन्तात् पर आचारेऽर्थे विकल्पेन क्यच् प्रत्ययो भवति । वा-ग्रहणात् पक्षे वाक्यमपि भवति ।
उदा०-पुत्रमिवाचरति-पुत्रीयति छात्रम्। प्रावारमिवाचरतिप्रावारीयति कम्बलम्।
आर्यभाषा-अर्थ-(उपमानात्) उपमानवाची (कर्मण:) कर्मभूत (सुप:) सुबन्त से (पर:) परे (आचारे) आचरण करने अर्थ में (वा) विकल्प से (क्यच्) क्यच् (प्रत्यय:) प्रत्यय होता है। विकल्प-विधान से पक्ष में वाक्य भी होता है।
उदा०-पुत्रमिवाचरति-पुत्रीयति छात्रम् । छात्र से पुत्र के समान आचरण करता है। प्रावारमिवाचरति-प्रावारीयति कम्बलम् । कम्बल को चद्दर के समान बरतता है।
सिद्धि-पुत्रीयति । इसकी सिद्धि (३।१८) में देख लेवें।
विशेष-इससे आगे प्रत्ययः' और 'पर:' की अनुवृत्ति नहीं दिखाई जायेगी, इन दोनों का पञ्चम अध्याय की समाप्ति पर्यन्त अधिकार है। क्यङ् (आचारे)
___ (७) कर्तुः क्यङ् सलोपश्च।११। प०वि०-कर्तुः ६१ क्यङ् ११ सलोप: १।१ च अव्ययपदम् । स०-सस्य लोप इति सलोप: (षष्ठीतत्पुरुषः)। अनु०-वा, सुप:, उपमानाद्, आचारे इति चानुवर्तते। अन्वय:-उपमानात् कर्तु: सुप आचारे वा क्यङ् सलोपश्च ।
अर्थ:-उपमानवाचिन: कर्तुः सुबन्तात् पर आचारेऽर्थे विकल्पेन क्यङ् प्रत्ययो भवति, सकारस्य च वा लोपो भवति। अन्वाचयशिष्ट: सलोपः, तदभावेऽपि क्यङ् प्रत्ययो भवत्येव । यदि क्वचित् सकारो भवति स लुप्यते।
उदा०-श्येन इवाचरति काक:-श्येनायते । पुष्करमिवाचरति कुमुदम्-पुष्करायते। पय इवाचरति तक्रम्-पयायते, पयस्यते वा।
आर्यभाषा-अर्थ-(उपमानात्) उपमानवाची (कर्तुः) कर्तृभूत (सुप:) सुबन्त से परे (आचारे) आचरण अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है (च) और विकल्प से (सलोप:) सकार का लोप होता है। यहां सकार का लोप अन्वाचयशिष्ट है, यदि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only