________________
तृतीयाध्यायस्य प्रथमः पादः
उदा०-आत्मनः पुत्रमिच्छति पुत्रीयति ।
आर्यभाषा - अर्थ - (कर्मणः) इच्छति धातु का कर्म बने हुये (आत्मनः) आत्मसम्बन्धी (सुपः) सुबन्त से (परः) परे (इच्छायाम्) इच्छा अर्थ में (क्यच् ) क्यच् प्रत्यय होता है । विकल्प विधान से पक्ष में वाक्य भी होता है।
उदा०-आत्मनः पुत्रमिच्छति - पुत्रीयति । अपने पुत्र की इच्छा करता है। सिद्धि-पुत्रीयति। पुत्र+अम्+क्यच् । पुत्र+य। पुत्री+य । पुत्रीय । पुत्रीय+लट् । पुत्रीय+शप्+ तिप् । पुत्रीय+अ+ति । पुत्रीयति ।
यहां इच्छति धातु के कर्मभूत पुत्र' सुबन्त से इस सूत्र से क्यच् प्रत्यय है। 'क्यचि च' (७।४।३३) से ईत्व होता है ।
काम्यच् (इच्छार्थे)
(५) काम्यच् च । ६ ।
प०वि० - काम्यच् १ ।१ च अव्ययपदम् ।
अनु० - प्रत्ययः परः, कर्मण:, आत्मनः सुप इच्छायां वा इति चानुवर्तते ।
अन्वयः - इच्छति-कर्मण आत्मनः सुप् इच्छायां वा काम्यच् च। अर्थ:- इच्छति - कर्मभूताद् आत्मसम्बन्धिनः सुबन्तात् पर इच्छायामर्थे विकल्पेन काम्यच् प्रत्ययोऽपि भवति । वा-ग्रहणात् पक्षे वाक्यमपि भवति ।
उदा०-आत्मनः पुत्रमिच्छति-पुत्रकाम्यति ।
आर्यभाषा-अर्थ- (कर्मणः) इच्छति धातु के कर्म बने हुये (आत्मनः ) आत्मसम्बन्धी (सुपः) सुबन्त से (परः) परे (इच्छायाम्) इच्छा अर्थ में (वा) विकल्प से (काम्यच्) काम्यच् (प्रत्ययः) प्रत्यय (च) भी होता है। विकल्प विधान से पक्ष में वाक्य भी होता है। उदा० - आत्मनः पुत्रमिच्छति-पुत्रकाम्यति ।
७
सिद्धि - पुत्रकाम्यति । पुत्र+अम्+काम्यच् । पुत्र+काम्य। पुत्रकाम्य। पुत्रकाम्य+लट् । पुत्रकाम्य+शप्+तिप्। पुत्रकाम्य+अ+ति। पुत्रकाम्यति।
यहां इच्छति धातु के कर्मभूत 'पुत्र' सुबन्त से इस सूत्र से काम्यच् प्रत्यय है। क्यच् (आचारे) -
(६) उपमानादाचारे | १० |
प०वि०-उपमानात् ५।१ आचारे ७ । १ ।
अनु० - प्रत्यय:, परः, कर्मणः, सुपः वा क्यच् इति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org