________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अनु०-प्रत्ययः, परः, सन् इति चानुवर्तते ।
अन्वयः - इच्छतिकर्मणः समानकर्तृकाद् धातोरिच्छायां वा सन् प्रत्ययः । अर्थ:- इच्छति-कर्मभूतात् समानकर्तृकाद् धातोरिच्छायामर्थे विकल्पेन सन् प्रत्ययो भवति। वा- वचनात् पक्षे वाक्यमपि भवति ।
उदा०-कर्तुमिच्छति-चिकीर्षति । हर्तुमिच्छति - जिहीर्षति :
आर्यभाषा-अर्थ- (कर्मणः) इच्छति धातु का कर्म बनी हुई (समानकर्तृकात्) एक कर्तावाली (धातोः) धातु से (इच्छायाम्) इच्छा अर्थ में (वा) विकल्प से (सन्) सन् प्रत्यय होता है। विकल्प-विधान से पक्ष में वाक्य भी होता है।
उदा०- -कर्तुमिच्छति - चिकीर्षति । वह करना चाहता है। हर्तुमिच्छति-जिहीर्षति । वह हरना चाहता है।
सिद्धि- (१) चिकीर्षति । कृ+सन् । कृ+कृ+स। कृ+कृ+स। कृ+किर्+स। कृ+की+स । क+की+स | चि+कीर्+ष । चिकीर्ष । चिकीर्ष+लट् । चिकीर्ष+शप्+तिप् । चिकीर्ष+अ+ति । चिकीर्षति ।
यहां 'डुकृञ् करणे' (तना० उ० ) धातु से इस सूत्र से सन् प्रत्यय है । 'सन्यङोः ' ( ६ 1१1९ ) से 'कृ' धातु को द्वित्व होता है। 'इको झल' ( १ 1२1९ ) से 'सन्' प्रत्यय के कित होने से 'क्ङिति च ' (१1१ 14 ) से प्राप्त गुण का निषेध होता है। 'अज्झनगमां सनि ( ६ |४|१६ ) से कृ को दीर्घ (कृ), ऋत इद् धातो:' (७।१।१००) से ॠ को इत्व ‘उरण् रपरः' (१1१।५०) से रपरत्व (किर्) और 'हलि च' (८/२/७७) से दीर्घ (कीर) होता है । 'आदेशप्रत्यययोः' ( ८1३1५९ ) से 'सन्' के स को षत्व होता है। 'उरत्' (७/४/६६) अभ्यास के ऋ को अकार, 'सन्यत : ' ( ७/४ /७९) से अभ्यास के अ को इ और 'कुहोश्चु:' ( ७/४/६२ ) से अभ्यास के क् को च् होता है। (२) जिहीर्षति । हृञ् हरणें' (भ्वा० उ० ) पूर्ववत् ।
क्यच् (इच्छार्थे) -
(४) सुप आत्मनः क्यच् ! ८ ।
प०वि०- सुपः ५ ।१ आत्मन: ६ । १ क्यच् १ । १ । अनु०-प्रत्ययः, परः, कर्मण:, इच्छायां वा इति चानुवर्तते । अन्वयः - इच्छति-कर्मण आत्मनः सुप इच्छायां वा क्यच् । अर्थ:-इच्छतिकर्मभूताद् आत्मसम्बन्धिनः सुबन्तात् पर इच्छायामर्थे क्यच् प्रत्ययो भवति । वा-ग्रहणात् पक्षे वाक्यमपि भवति ।
For Private & Personal Use Only
www.jainelibrary.org
विकल्पेन
Jain Education International