________________
तृतीयाध्यायस्य प्रथमः पादः शब्द में सकार हो तो लोप हो जाता है, यदि न हो तब भी शब्द से क्यङ् प्रत्यय होता ही है। सकार का लोप भी विकल्प से होता है।
उदा०-श्येन इवाचरति काक:-श्येनायते। कौवा बाज के समान आचरण करता है। पुष्करमिवाचरति कुमुदम्-पुष्करायते । नीला कमल सफेद कमल के समान आचरण कर रहा है। पय इवाचरति तक्रम्-पयायते, पयस्यते वा। मट्ठा दूध के समान लग रहा है।
सिद्धि-पयायते। पयस्+सु+क्यड्। पयस्+य। पय+य। पयाय। पयाय+लट् । पयाय+शप्+त। पयाय+अ+ते। पयायते । स लोप के विकल्प में-पयस्यते ।
___ यहां उपमानवाची ‘पयस्' शब्द से इस सूत्र से क्यङ्' प्रत्यय और अन्त्य सकार का लोप होता है। अकृत्सार्वधातुकयोर्दीर्घः' (७।४।२५) से दीर्घ हो जाता है। क्यङ्' प्रत्यय के डित् होने से 'अनुदात्तङित आत्मनेपदम् (१।३।१२) से आत्मनेपद होता है। ऐसे ही-श्येनायते, पुष्करायते। क्यङ् (भवत्यर्थे)
(८) भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः।१२।
प०वि०-भृश-आदिभ्य: ५ १३ भुवि ७।१ अच्वे: ५१ लोप: ११ च अव्ययपदम्, हल: ६।१।
स०-भृश आदिर्येषां ते भृशादय:, तेभ्य:-भृशादिभ्यः (बहुव्रीहि:)। न च्विरिति अच्चि:, तस्मात्-अच्वे: (नञ्तत्पुरुष:)
अनु०-वा, क्यङ् इति चानुवर्तते । अन्वय:-अच्विभ्यो भृशादिभ्यो भुवि वा क्यङ् हलश्च लोपः।
अर्थ:-अच्चि-अन्तेभ्यो भृशादिभ्य: प्रातिपदिकेभ्य: परो भुवि भवत्यर्थे विकल्पेन क्यङ् प्रत्ययो भवति, अन्त्यस्य हलश्च लोपो भवति । अच्वेरिति वचनाद् अभूततद्भावे विषये क्यङ् प्रत्ययो विधीयते । नजिवयुक्तमन्यतत्सदृशाधिकरणे।
उदा०-अभृशो भृशो भवति-भृशायते । अशीघ्र: शीघ्रो भवति-शीघ्रायते । असुमना: सुमना भवति-सुमनायते।
भृश। शीघ्र । मन्द। चपल। पण्डित। उत्सुक । उन्मनस् । अभिमनस् । सुमनस्। दुर्मनस् । रहस्। रेहस्। शश्वत् । बृहत् । वेहत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org