SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ण्विः तृतीयाध्यायस्य द्वितीयः पादः (३) वहश्च । ६४ । प०वि० - वह: ५ ।१ च अव्ययपदम् । अनु० - सुपि, ण्विः, छन्दसि इति चानुवर्तते । अन्वयः - छन्दसि सुप्युपपदे वो धातोश्च ण्विः । अर्थ:-छन्दसि विषये सुबन्त उपपदे वह धातोः परो ण्विः प्रत्ययो भवति । उदा०-प्रष्ठं वहतीति प्रष्ठवाट् । दित्यं वहतीति दित्यवाट् । (यजु० १४।१०)। दितिभिः-खण्डनैनिर्वृत्तान् यवादीन् वहति स दित्यवाट् (दयानन्दयजुर्वेदभाष्यम्) । १८७ आर्यभाषा - अर्थ - (छन्दसि ) वेदविषय में (सुपि ) सुबन्त उपपद होने पर ( वह: ) वह (धातो: ) धातु से परे ( ण्विः) ण्विप्रत्यय होता है । उदा० - प्रष्ठं वहतीति प्रष्ठवाट् । प्रष्ठ-अग्रगामी पुरुष को वहन करनेवाला गज आदि । दित्यं वहतीति दित्यवाट् । (यजु० १४ । १०) टूटे हुये यव आदि अन्न को प्राप्त करनेवाला । सिद्धि-प्रष्ठवाट् । यहां 'प्रष्ठ' सुबन्त उपपद होने पर 'वह प्रापणे' (भ्वा०प०) धातु से इस सूत्र 'वि' प्रत्यय है। जलाषाट् के समान 'वह' के 'ह' को ढत्व, जश्त्व और चव और उपधावृद्धि होती है। ञ्युट् (१) कव्यपुरीषपुरीष्येषु ञ्युट् । ६५ । प०वि०-कव्य-पुरीष-पुरीष्येषु ७ । ३ ञ्युट् १।१। सo - कव्यं च पुरीषं च पुरीष्यं च तानि कव्यपुरीषपुरीष्याणि तेषु कव्यपुरीषपुरीष्येषु (इतरेतरयोगद्वन्द्वः) । Jain Education International अनु०- सुपि, छन्दसि, वह इति चानुवर्तते । अन्वयः-छन्दसि कव्यपुरीषपुरीष्येषूपपदेषु वहो धातोर्य्युट् । अर्थ:-छन्दसि विषये कव्यपुरीषपुरीष्येषूपपदेषु वह धातोः परो युट् प्रत्ययो भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy