SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८२ पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-त्यद् आदिर्येषां ते त्यदादयः, तेषु-त्यदादिषु (बहुव्रीहि:)। न आलोचनमिति अनालोचनम्, तस्मिन्-अनालोचने (नञ्तत्पुरुष:)। अनु०-सुपि, क्विन् इति चानुवर्तते। अन्वय:-त्यदादिषु सुप्सूपपदेषु, अनालोचने दृशो धातो: क्विन् कञ् च । अर्थ:-त्यदादिषु सुबन्तेषु उपपदेषु अनालोचनेऽर्थे वर्तमानाद् दृश्-धातो: पर: क्विन् कञ् च प्रत्ययो भवति। उदा०-(त्यद्) त्यत् पश्यतीति त्यादृक्, त्यादृशश्च । (तद्) तत् पश्यतीति तादृक्, तादृशश्च । (यद्) यत् पश्यतीति यादृक् यादृशश्च । अत्र दृशधातुस्तुल्यभावेऽर्थे वर्तते नालोचने “अनेकार्था हि धातवो भवन्ति" (महाभाष्यम्)। त्यद् । तद् । यद् । एतद् । इदम् । अदस्। एक। द्वि। युष्मद् । अस्मद् । भवतु। किम् इति सर्वादिषु त्यदादयः । आर्यभाषा-अर्थ-(त्यदादिषु) त्यद् आदि (सुपि) सुबन्त उपपद होने पर (अनालोचने) दर्शन अर्थ से रहित (दृशः) दृश् (धातोः) धातु से परे (क्विन्) क्विन् (च) और (कञ्) कञ् प्रत्यय होता है। उदा०-(त्यद्) त्यत् पश्यतीति त्यादृक्, त्यादृशश्च । उसके तुल्य। (तद्) तत् पश्यतीति तादृक्, तादृशश्च । उसके तुल्य। (यद्) यत् पश्यतीति यादृक् यादृशश्च । जिसके तुल्य। सिद्धि-(१) त्यादृक् । यहां त्यद्' उपपद होने पर दृशिर् प्रेक्षणे' (भ्वा०प०) धातु से इस सूत्र से क्विन्' प्रत्यय है। आ सर्वनाम्नः' (६।३१८९) से त्यद्' को आत्व, क्विन्प्रत्ययस्य कु:' (८।२।६२) से 'दृश्' के 'श्' को कुत्व 'ख', 'झलां जशोऽन्ते (८।२।३९) से 'ख्' को जश्त्व 'ग्' और 'वाऽवसाने' (८।४।५५) से 'ग्' को चर्व 'क्' होता है। (२) त्यादृशः । यहां त्यद्' उपपद होने पर दृश्' धातु से इस सूत्र से 'कञ्' प्रत्यय है। 'आ सर्वनाम्नः' (६।३ ।८९) से त्यद् को आत्व होता है। ऐसे ही-तादृक् तादृश: आदि। विशेष-ये त्यादृक् आदि रूढि शब्द हैं, प्रकृति प्रत्यय से व्युत्पन्न होने पर अपने अवयवार्थ को ग्रहण नहीं करते हैं, जैसे-व्याजिघ्रतीति व्याघ्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy