________________
तृतीयाध्यायस्य द्वितीयः पादः
१७३
अर्थ :- कुमारे शिरसि च कर्मणि कारके उपपदे हन्- धातोः परो णिनिः प्रत्ययो भवति ।
उदा० (कुमार) कुमारं हन्तीति कुमारघाती । (शिर) शिरो हन्तीति शीर्षघाती ।
आर्यभाषा-अर्थ- (कुमारशीर्षयोः) कुमार और शिरस् (कर्मणि) कर्म कारक उपपद होने पर ( हन: ) हन् (धातो:) धातु से ( णिनिः) णिनि - प्रत्यय होता है।
उदा०-1 - (कुमार) कुमारं हन्तीति कुमारघाती । कुमार को मारनेवाला। (शिरस् ) शिरो हन्तीति शीर्षघाती । शिर को काटनेवाला ।
सिद्धि - (१) कुमारघाती । कुमार कर्म उपपद होने पर हन हिंसागत्यो:' (अदा०प०) धातु से इस सूत्र से णिनि' प्रत्यय है । 'णिनि' प्रत्यय के परे होने पर 'हो हन्तेणिन्नेषु' (७/३/५४) से 'हन्' धातु के 'ह' को कुत्व (घ) होता है। 'अत उपधाया:' (७।३।११६) से उपधा-अकार को वृद्धि होती है। कुमारघातिन् + सु । 'सु' प्रत्यय परे होने पर 'सौ च' (७।४।१३) से नकारान्त- उपधा 'इ' को दीर्घ, 'हल्ङन्याब्भ्यो० ' ( ६ । १ । १६ ) से 'सु' का लोप और 'नलोपः प्रातिपदिकान्तस्य' (८ 1२ 1७) से 'न्' का लोप होता है- कुमारघाती । (२) शीर्षघाती। यहां 'शिरस्' कर्म उपपद होने पर पूर्वोक्त 'हन्' धातु से इस सूत्र से णिनि प्रत्यय है। सूत्रोक्त निपातन से शिरस्' के स्थान में 'शीर्ष' आदेश होता है। शेष पूर्ववत् ।
टक्
(१) लक्षणे जायापत्योष्टक् । ५२ ।
प०वि० - लक्षणे ७ । १ जाया पत्योः ७ । २ टक् १ । १ ।
स० - जाया च पतिश्च तौ जायापती, तयो:-जायापत्योः
(इतरेतरयोगद्वन्द्वः) ।
अनु० - कर्मणि हन इति चानुवर्तते ।
अन्वयः -जायापत्योः कर्मणोरुपपदयोर्हनो धातोष्टक् लक्षणे ।
अर्थ:- जायायां पत्यौ च कर्मणि कारके उपपदे हन्- धातो: परष्टक् प्रत्ययो भवति, लक्षणवति कर्तीरे सति ।
उदा०- ( जाया) जायां हन्तीति जायाघ्नो ब्राह्मणः । (पतिः) पतिं हन्तीति पतिघ्नी वृषली ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org