________________
तृतीयाध्यायस्य द्वितीयः पादः
१७१
दूरं गच्छतीति दूरग: । (पारम् ) पारं गच्छतीति पारग: । ( सर्वम् ) सर्वं गच्छतीति सर्वगः । (अनन्तम् ) अनन्तं गच्छतीति अनन्तगः ।
आर्यभाषा-अर्थ- (अन्त०अनन्तेषु ) अन्त, अत्यन्त, अध्वा, दूर, पार, सर्व, अनन्त (कर्मणि) इन कर्म कारकों के उपपद होने पर (गमः) गम् (धातोः) धातु से परे (ङ) ड- प्रत्यय होता है।
उदा०- - (अन्त) अन्तं गच्छतीति अन्तगः । अन्त (सीमा) तक जानेवाला । (अत्यन्त ) अत्यन्तं गच्छतीति अत्यन्तगः । अन्त (सीमा) का अतिक्रमण करके जानेवाला। (अध्वा ) अध्वानं गच्छतीति अध्वग: । मार्ग चलनेवाला (पथिक) । (दूर) दूरं गच्छतीति दूरग: । दूर तक जानेवाला । (पार) पारं गच्छतीति पारगः । पार जानेवाला । (सर्व) सर्व गच्छतीति सर्वगः । सर्वत्र जानेवाला। (अनन्त) अनन्तं गच्छतीति अनन्तगः । अन्त तक न जानेवाला ।
सिद्धि-अन्तगः। यहां 'अन्त' कर्म उपपद होने पर 'गम्लृ गतौं' (भ्वा०प०) धातु से इस सूत्र से 'ड' प्रत्यय है । 'ड' प्रत्यय के डित् होने से 'वा० - डित्यभस्यापि टेर्लोपः ' (६।४।१४३) से गम् के टिभाग (अम्) का लोप हो जाता है। ऐसे ही 'अत्यन्तगः' आदि ।
ड:
(२) आशिषि हनः । ४६ ।
प०वि० - आशिषि ७ ।१ हन: ५ । १ । अनु० - कर्मणि, ड इति चानुवर्तते । अन्वयः - कर्मण्युपपदे हनो धातोर्ड आशिषि ।
अर्थ:- कर्मणि कारके उपपदे धातोः परो डः प्रत्ययो भवति, आशिषि गम्यमानायाम् ।
उदा०- (न्) तिमिं वध्यात् इति तिमिहः । शत्रुं वध्यादिति शत्रुहः । आर्यभाषा-अर्थ- (कर्मणि) कर्म कारक उपपद होने पर ( हन: ) हन् (धातो: ) धातु से परे (डः) ङ-प्रत्यय होता है (आशिषि) यदि वहां आशी: = इच्छाविशेष (आशीर्वाद) अर्थ प्रक हो ।
-
उदा०- - ( हन्) तिमिं वध्यादिति - तिमिह: । वह तिमि= ह्वेल मछली को मारनेवाला हो, ऐसी इच्छा है। शत्रु वध्यादिति शत्रुहः । वह शत्रु को मारनेवाला हो, ऐसी इच्छा है। सिद्धि-तिमिहः। यहां 'तिमि' कर्म उपपद होने पर 'हन् हिंसागत्योः' (अदा०प०) धातु से इस सूत्र से 'ड' प्रत्यय है। 'ड' प्रत्यय के डित् होने से पूर्ववत् हन्' धातु के टि-भाग (अन्) का लोप हो जाता है। ऐसे ही - शत्रुहः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org