SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७० खच् पाणिनीय-अष्टाध्यायी-प्रवचनम् प०वि० - गमः ५ ।१ च अव्ययपदम् । अनु० - कर्मणि, खच्, संज्ञायाम् इति चानुवर्तते । अर्थ:-कर्मणि कारके उपपदे गम्- धातो: पर: खच् प्रत्ययो भवति, संज्ञायां विषये । (१०) गमश्च ॥ ४७ ॥ उदा० - सुतं गच्छतीति सुतङ्गमः पुरुषविशेषः । सुतङ्मस्यापत्यम्सौतङ्गमिः । आर्यभाषा- अर्थ - (कर्मणि) कर्म कारक उपपद होने पर (गमः) गम् (धातोः ) धातु से परे (खच्) खच् प्रत्यय होता है (संज्ञायाम् ) संज्ञा विषय में । ड: उदा०- - सुतं गच्छतीति सुतङ्गमः पुरुषविशेषः । सुतङ्गमस्यापत्यं सौतङ्गमि: । सुत को प्राप्त करनेवाला- सुतङ्गम नामक पुरुष । सुतगम का पुत्र - सौतङ्गमि । सिद्धि- द्र- सुतङ्गमः । यहां सुत' कर्म उपपद होने पर 'गम्लृ गतौँ' (भ्वा०प०) धातु से इस सूत्र से 'खच्' प्रत्यय है । पूर्ववत् सुत उपपद को 'मुम्' आगम होता है। सौतङ्गमि:-यहां ‘अत इञ्ं' (४/१/९५) से अपत्य अर्थ में 'इञ्' प्रत्यय है। (१) अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः । ४८ । प०वि०-अन्त-अत्यन्त-अध्व - दूर-पार-सर्व-अनन्तेषु ७।३ डः १ । १ । स०-अन्तं च अत्यन्तं च अध्वा च दूरं च पारं च सर्वं च अनन्तं च तानि अन्त०अनन्तानि, तेषु - अन्त० अनन्तेषु (इतरेतरयोगद्वन्द्वः) । - अनु० - कर्मणि, गम इति चानुवर्तते । अन्वयः-अन्त०अनन्तेषु कर्मसूपपदेषु गमो धातोर्डः 1 अर्थः-अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु कर्मकारकेषु उपपदेषु गम्-धातोः परो डः प्रत्ययो भवति । Jain Education International उदा०- (अन्तम्) अन्तं गच्छतीति अन्तगः । (अत्यन्तम्) अत्यन्तं गच्छतीति अत्यन्तगः। (अध्वा) अध्वानं गच्छतीति अध्वग: । ( दूरम् ) www.jainelibrary.org For Private & Personal Use Only
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy