________________
१६६
तृतीयाध्यायस्य द्वितीयः पादः खच्
(६) संज्ञायां भृतृवृजिधारिसहितपिदमः ।४६। . प०वि०-संज्ञायाम् ७१ भृ-तृ-वृ-जि-धारि-सहि-तपि-दम: ५।१ ।
स०-भृश्च तृश्च वृश्च जिश्च धारिश्च सहिश्च तपिश्च दम् च एतेषां समाहारो भृ०दम्, तस्मात्-भृ०दम: (समाहारद्वन्द्वः) ।
अनु०-कर्मणि, सुपि चेत्युभयमनुवर्तते। संज्ञावशाच्च यथासम्भवं सम्बध्यते। खच् इति चानुवर्तते।।
अन्वय:-कर्मणि, सुपि चोपपदे भृ०दमिभ्यो धातुभ्य: खच् संज्ञायाम्।
अर्थ:-कर्मणि सुबन्ते चोपपदे भृतृवृजिधारिसहितपिदमिभ्यो धातुभ्य: पर: खच् प्रत्ययो भवति, संज्ञायां गम्यमानायाम्।
उदा०-(भृ) विश्वं बिभर्तीति विश्वम्भरा (वसुन्धरा)। (तृ) रथेन तरतीति रथन्तरम् (सामगानम्) । (व) पतिं वृणुते इति पतिम्वरा (कन्या)। (जि) शत्रु जयतीति शत्रुञ्जय: (हस्ती)। (धारि) युगं धारयतीति युगन्धरः (पर्वत:)। (सहि) शत्रु सहते इति शसह: (वीर:)। (तपि) शत्रु तपतीति शत्रुन्तप: (वीरः)। (दम्) अरिं दाम्यतीति अरिन्दम: (योद्धा)।
आर्यभाषा-अर्थ-(कर्माण) कर्म और (सुपि) सुबन्त उपपद होने पर (भृ०दम:) भृ, तृ, वृ, जि, धारि, सहि, तपि, दम् इन (धातो:) धातुओं से परे (खच्) खच् प्रत्यय होता है (संज्ञायाम्) यदि वहां संज्ञा अर्थ प्रकट हो।
उदा०-(भ) विश्वं बिभर्तीति विश्वम्भरा (वसुन्धरा)। सबका धारण-पोषण करनेवाली वसुन्धरा-पृथिवी। (४) रथेन तरतीति रथन्तरम् (साम)। रथ से सन्तरण करनेवाला सामगान विशेष। (व) पतिं वणुते इति पतिम्वरा कन्या। पति का वरण (चुनाव) करनेवाली कन्या। (जि) शत्रु जयतीति शत्रुञ्जय: (हस्ती)। शत्रु को जीतनेवाला हाथी। (धारि) युगं धारयतीति युगन्धरः (पर्वत)। युग-कालविशेष को धारण करनेवाला पर्वत। (सहि) शत्रु सहते इति शत्रुसहः । शत्रु का मर्षण (विनाश) करनेवाला वीर। (तपि) शत्रु तपतीति शत्रुन्तप: (वीरः)। शत्रु को सन्तप्त करनेवाला वीर। (दम्) अरिं दाम्यतीति अरिन्दमः (योद्धा)। अरि-शत्रु का दमन करनेवाला योद्धा।
सिद्धि-विश्वम्भरा। यहां 'विश्व' कर्म उपपद होने पर 'डुभृञ् धारणपोषणयो:' (जु०७०) धातु से इस सूत्र से खच्' प्रत्यय होता है। खच्' प्रत्यय के खित् होने से पूर्ववत् 'मुम्' आगम होता है। ऐसे ही-रथन्तरम् आदि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org