________________
तृतीयाध्यायस्य द्वितीयः पादः
૧૬૭ अर्थ:-मेघर्तिभयेषु कर्मकारकेषु उपपदेषु कृञ्-धातो: पर: खच् प्रत्ययो भवति।
उदा०-(मेघ:) मेघं करोतीति मेघङ्करः । (ऋति:) ऋतिं करोतीति ऋतिङ्करः। (भयम्) भयं करोतीति भयङ्करः।।
आर्यभाषा-अर्थ- (मेघर्तिभयेषु) मेघ, ऋति, भय (कमणि) कर्म कारक में उपपद होने पर (कृजः) कृञ् (धातोः) धातु से (खच्) खच् प्रत्यय होता है।
उदा०-(मेघ) मेघं करोतीति मेघङ्करः । मेघ को उत्पन्न करनेवाला (यज्ञ)। (ऋति) ऋतिं करोतीति ऋतिङ्करः । घृणा करनेवाला। (भय) भयं करोतीति भयङ्करः । भय उत्पन्न करनेवाला।
सिद्धि-मेघङ्करः। यहां मेघ कर्म उपपद होने पर 'डुका करणे (तना०1०) धातु से इस सूत्र से खच्' प्रत्यय है। 'खच्' प्रत्यय के खित्' होने से 'अरुषिदजन्तस्य मुम् (६।३।६७) से मेघ उपपद को मुम्' आगम होता है। ऐसे ही-ऋतिकर: और भयङ्करः। खच्+अण्
(७) क्षेमप्रियमद्रेऽण् च।४४। प०वि०-क्षेम-प्रिय-मद्रे ७११ अण् १।१ च अव्ययपदम्।
स०-क्षेमं च प्रियं च मद्रं च एतेषां समाहार: क्षेमप्रियमद्रम्, तस्मिन्-क्षेमप्रियमद्रे (समाहारद्वन्द्व:)।
अनु०-कर्मणि, खच्, कृञ् इति चानुवर्तते। अन्वय:-क्षेमप्रियमद्रे कर्मण्युपपदे कृञो धातो: खच् अण् च।।
अर्थ:-क्षेमप्रियमद्रेषु कर्मकारकेषु उपपदेषु कृञ्-धातो: पर: खच् अण् च प्रत्ययो भवति।
उदा०-(क्षेमम्) क्षेमं करोतीति क्षेमकरः, क्षेमकारश्च । (प्रियम्) प्रियं करोतीति प्रियङ्करः, प्रियकारश्च । (मद्रम्) मद्रं करोतीति मद्रकरः, मद्रकारश्च।
आर्यभाषा-अर्थ-(क्षेमप्रियमद्वेषु) क्षेम, प्रिय, मद्र (कणि) इन कर्म कारकों के उपपद होने पर (कृञः) कृञ् (धातो:) धातु से परे (खच्) खच् (च) और (अण) अण् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org