SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः १६३ खच् (१) प्रियवशे वदः खच् ।३८ । प०वि०-प्रिय-वशे ७१ वद: ५ १ खच् १।१ । स०-प्रियश्च वशश्च एतयो: समाहार: प्रियवशम्, तस्मिन्-प्रियवशे (समाहारद्वन्द्व:)। अनु०-कर्मणि इत्यनुवर्तते। अन्वय:-प्रियवशे कर्मण्युपपदे वदो धातो: खच् । अर्थ:-प्रिये वशे च कर्माण कारके उपपदे वद्-धातो: पर: खच् प्रत्ययो भवति। उदा०-(प्रिय:) प्रियं वदतीति प्रियंवदः। (वश:) वशं वदतीति वशंवद:। आर्यभाषा-अर्थ-(प्रियवशे) प्रिय और वश (कर्मणि) कर्म उपपद होने पर (वदः) वद् (धातो:) धातु से परे (खच्) खच् प्रत्यय होता है। उदा०-(प्रिय) प्रियं वदतीति प्रियंवदः । प्रिय वचन बोलनेवाला (मधुरभाषी)। वशं वदतीति वशंवदः । अनुकूल वचन बोलनेवाला (आज्ञाकारी)। सिद्धि-प्रियंवदः । यहां प्रिय कर्म उपपद होने पर 'वद व्यक्तायां वाचि' (भ्वा०प०) धातु से इस सूत्र से खच्' प्रत्यय है। खच्' प्रत्यय के खित्' होने से 'अरुषिजन्तस्य मुम् (६।३।६५) से 'प्रिय' को 'मुम्' आगम होता है। ऐसे ही-वशंवदः । खच् (२) द्विषत्परयोस्तापेः ।३६। प०वि०-द्विषत्-परयो: ७।२ तापे: ५।१। स०-द्विषन् च परश्च तो द्विषत्परौ, तयो:-द्विषत्परयो: (इतरेतरयोगद्वन्द्व:)। अनु०-कर्मणि, खच् इति चानुवर्तते । अन्वय:-द्विषत्परयो: कर्मणोरुपपदयोस्तापेर्धातो: खच् । अर्थ:-द्विषति परे च कर्मणि कारके उपपदे तापि-धातो: पर: खच् प्रत्ययो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy