________________
तृतीयाध्यायस्य द्वितीयः पादः
१५६
अर्थ:- परिमाणवाचिनि कर्मणि कारके उपपदे पच-धातोः परः खश्
प्रत्ययो भवति ।
उदा०-प्रस्थं पचतीति प्रस्थम्पचा स्थाली । द्रोणं पचतीति द्रोणम्पच: कटाहः । खारीं पचतीति खारिम्पच: कटाहः ।
आर्यभाषा-अर्थ- (परिमाणे) परिमाणवाची (कर्मणि) कर्म कारक उपपद होने पर (पचः) पच् (धातोः) धातु से परे (खश्) खश् प्रत्यय होता है।
उदा०- प्रस्थं पचतीति प्रस्थम्पचा स्थाली । प्रस्थ=एक सेर पकानेवाली पतीली । द्रोणं पचतीति द्रोणम्पच: कटाह: । एक द्रोण (धौण २० सेर) पकानेवाला कढाहा । खारीं पचतीति खारिम्पच: कटाह: । एक खारी (मण) पकानेवाला कढाहा ।
सिद्धि-प्रस्थम्पचः। पूर्ववत् ।
खश्
(७) मितनखे च । ३४ ।
प०वि० - मितनखे ७ । १ च अव्ययपदम् ।
स०-मितं च नखं च एतयोः समाचारो मितनखम्, तस्मिन्-मितनखे
(समाहारद्वन्द्वः) ।
अनु० - कर्मणि, खश्, पच इति चानुवर्तते ।
अन्वयः-मितनखे च कर्मण्युपपदे पचो धातोः खश् ।
अर्थ:-मिते नखे च कर्मणि कारके उपपदे पच-धातो: पर: खश् प्रत्ययो भवति ।
उदा०- (मितम् ) मितं पचतीति मितम्पचा ब्राह्मणी । (नखम् ) नखं पचतीति नखम्पचा यवागूः ।
आर्यभाषा - अर्थ - (मितनखे ) मित और नख (कर्मणि) कर्म कारक उपपद होने पर (पचः) पच् (धातोः) धातु से परे (खश्) खश् प्रत्यय होता है ।
उदा०
- (मित) मितं पचतीति मितम्पचा ब्राह्मणी । मात्रा में पकानेवाली ब्राह्मणी । (नख) नखं पचतीति नखम्पचा यवागूः । नाखून को जलानेवाली गर्म लापसी ।
सिद्धि-मितम्पचा। यहां 'मित' कर्म उपपद होने पर 'डुपचष् पाके' (भ्वा०प०) धातु से इस सूत्र से 'खश्' प्रत्यय है। पूर्ववत् 'शप्' विकरण प्रत्यय और 'मित' को 'मुम्'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International