________________
तृतीयाध्यायस्य द्वितीयः पादः
१५५
सिद्धि - अङ्गमेजय: । यहां 'अङ्ग' कर्म उपपद होने पर णिजन्त 'एज़ कम्पनें (भ्वा०प०) धातु से इस सूत्र से खश् प्रत्यय । खश् प्रत्यय के 'शित्' होने से 'तिशि सार्वधातुकम् (३ । ४ । ११३ ) से सार्वधातुक संज्ञा, 'कर्तरि शर्पा' (३।१।६२) से शप्-प्रत्यय होता है । 'खश्' प्रत्यय के 'खित्' होने से 'अरुर्द्विषदजन्तस्य मुम् (६ |३ | ६७ ) से 'अङ्ग' शब्द को 'मुम्' आगम होता है। ऐसे ही जनमेजयः ।
खश्
(२) नासिकास्तनयोर्माधेटोः । २६ ।
प०वि०-नासिका-स्तनयोः ७ । २ ध्मा - धेटो : ६ । २ ( पञ्चम्यर्थे) । सo - नासिका च स्तनं च ते नासिकास्तने, तयो:-नासिकास्तनयोः ( इतरेतरयोगद्वन्द्वः) । पाणिनिमुनिवचनात् स्तनशब्दस्य 'अल्पाच्तरम्' (२।२ । ३४ ) इति न पूर्वनिपातः । ध्माश्च धेट् च तौ ध्माधेटौ तयो:-ध्माधेटो: (इतरेतरयोगद्वन्द्वः) ।
अनु०-कर्मणि, खश् इति चानुवर्तते ।
अन्वयः-नासिकास्तनयोः कर्मणोरुपपदयो धर्माधेटिभ्यां धातुभ्यां खश् । अर्थ:-नासिकास्तनयोः कर्मणोरुपपदयोर्माधेटिभ्यां धातुभ्यां पर: खश् प्रत्ययो भवति । यथासंख्यमत्र नेष्यते नासिकास्तनसमासे लक्षणव्यभिचारात् । नासिकायां ध्माधेटिभ्यां स्तने च धेट: खश् प्रत्ययो विधीयते ।
1
उदा०-(नासिका) नासिकां धमतीति नासिकन्धमः । नासिकां धयतीति नासिकन्धयः । स्त्रियाम्-नासिकन्धयी । (स्तनम् ) स्तनं धयतीति स्तनन्धयः । स्त्रियाम् - स्तनन्धयी ।
आर्यभाषा-अर्थ- (नासिकास्तनयोः) नासिका और स्तन (कर्मणि) कर्म उपपद होने पर (ध्माधेटो :) ध्मा और धेट् (धातोः) धातुओं से परे (खश्) खश् प्रत्यय होता है। यहां 'नासिकास्तनयो:' पद के समास में लक्षण व्यभिचार होने से यथासंख्य प्रत्ययविधि नहीं होती है। नासिका उपपद होने पर ध्मा और धेट् धातु से और स्तन उपपद होने पर धेट् धातु से खश् प्रत्यय किया जाता है।
उदा०
- ( नासिका) नासिकां धमतीति नासिकन्धमः । नासिका को धमनेवाला (बजानेवाला) । नासिकां धयतीति नासिकन्धयः । नासिका से दुग्ध आदि पीनेवाला । स्त्रीलिङ्ग में - नासिकन्धयी। (स्तन) स्तनं धयतीति स्तनन्धयः । स्तन पीनेवाला (बालक) । स्त्रीलिङ्ग में - स्तनन्धयी। स्तन पीनेवाली (बालिका) ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org