________________
१५४
पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (कर्मणि) कर्म उपपद होने पर (वनसनरक्षिमथाम्) वन्, सन्, रक्ष, मथ (धातोः) धातुओं से परे (इन्) इन् प्रत्यय होता है।
उदा०-(वन) ब्रह्म वनतीति ब्रह्मवनिः । ब्राह्मण वेदज्ञ विद्वान् की सेवा करनेवाला। क्षत्रं वनतीति क्षत्रवनिः । राजा की सेवा करनेवाला। ब्रह्मवनि त्वा क्षत्रवनि' (यजु० ११७)। (सन) गां सनतीति गोसनिः । गाय की सेवा करनेवाला। गोसनि:' (यजु० ८।१२)। (रक्षि) पन्थानं रक्षतीति पथिरक्षिः। मार्ग का पालन करनेवाला। यो पथिरक्षी श्वानौं' (अथर्व ८१४९)। (मथ्) हविर्मथतीति हविर्मथि: । हवि का विलोडन करनेवाला। हविर्मथीनाम्' (ऋ० ७।१०४।२१)।
सिद्धि-(१) ब्रह्मवनिः । यहां ब्रह्म' कर्म उपपद होने पर वन सम्भक्तों (भ्वा०प०) धातु से इस सूत्र 'इन्' प्रत्यय है।
(२) गोसनिः । यहां गौ' कर्म उपपद होने पर 'षण सम्भक्तौ' (भ्वा०प०) धातु से पूर्ववत्।
(३) पथिरक्षि: । यहां पथिन्' कर्म उपपद होने पर रक्ष पालने' (भ्वा०प०) धातु से पूर्ववत्।
(४) हविर्मथि: । हवि:' कर्म उपपद होने पर मथे विलोडने' (भ्वा०प०) धातु से पूर्ववत्। खश्
(१) एजेः खश्।२८। प०वि०-एजे: ५।१ खश् ११। अनु०-कर्मणि इत्यनुवर्तते। अन्वय:-कर्मण्युपपदे एजेर्धातो: खश् ।
अर्थ:-कर्मणि कारके उपपदे णिजन्ताद् एजि-धातो: पर: खश् प्रत्ययो भवति । 'एजे:' इति ‘एज़ कम्पने इत्यस्य णिजन्तनिर्देशः ।
उदा०-(एजि) अङ्गम् एजयतीति अङ्गमेजयः । जनान् एजयतीति जनमेजयः।
___ आर्यभाषा-अर्थ-(कमणि) कर्म कारक उपपद होने पर (एजे:) णिजन्त एतृ (धातो:) धातु से परे (खश्) खश् प्रत्यय होता है।
उदा०-(एजि) अङ्गम् एजयतीति अङ्गमेजयः । अङ्ग को कंपानेवाला (वातरोग)। जनान् एजयतीति जनमेजयः । दुष्टजनों को कंपानेवाला (धार्मिक राजा)। हस्तिनापुर का एक प्रसिद्ध राजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org