________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
१४८
( प्रभा) प्रभां करोतीति प्रभाकर: । ( भास् ) भासं करोतीति भास्करः । (कार: ) कारं करोतीति कारकर: । (अन्तः) अन्तं करोतीति अन्तकरः । ( अनन्तः ) अनन्तं करोतीति अनन्तकरः । ( आदि :) आदिं करोतीति आदिकरः । (बहु) बहुं करोतीति बहुकर: । ( नान्दी ) नान्दीं करोतीति नान्दीकर: । (किम्) किं करोतीति किङ्करः । ( लिपि: ) लिपिं करोतीति लिपिकर: । (लिबि: ) लिबिं करोतीति लिबिकरः । (बलिः) बलिं करोतीति बलिकर: । (भक्ति:) भक्ति करोतीति भक्तिकरः । (कर्तृ) कर्तारं करोतीति कर्तृकर: । (चित्रम्) चित्रं करोतीति चित्रकर: । (क्षेत्रम्) क्षेत्रं करोतीति क्षेत्रकरः । संख्या- (एक) एकं करोतीति एककर: । (द्वि) द्वे करोतीति द्विकर: । (त्रि) त्रीणि करोतीति त्रिकर: । ( जङ्घा) जङ्घां करोतीति जङ्घाकर: । (बाहुः) बाहुं करोतीति बाहुकर: । (अह:) अहः करोतीति अहस्कर: । (यत्) यत् करोतीति यत्कर: । (तत्) तत् करोतीति तत्करः । (धनुः ) धनुः करोतीति धनुष्करः । ( अरु: ) अरुः करोतीति अरुष्करः ।
आर्यभाषा - अर्थ - (दिवा० अरुष्षु) दिवा, विभा, निशा, प्रभा, भास्, कार, अन्त, अनन्त, आदि, बहु, नान्दी, किम्, लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, संख्यावाची शब्द, जंघा, बाहु, अहः, यत्, तत्, धनु: अरु: (कर्मणि) कर्म कारक और (सुपि) सुबन्त उपपद होने पर (कृञः) कृञ् (धातो:) धातु से परे (ट) 'ट' प्रत्यय होता है। यहां दिवा शब्द अधिकरण कारकवाची है अत: उसका सुपि= सुबन्त उपपद के साथ सम्बन्ध है और शेष का कर्मणि= कर्म उपपद से सम्बन्ध है ।
उदा०-1
- (दिवा) दिवा (प्राणिनचेष्टायुक्तान् ) करोतीति दिवाकरः । दिवा = दिन में प्राणियों को चेष्टायुक्त करनेवाला (सूर्य) । (विभा) विभां करोतीति विभाकरः । विशिष्ट दीप्ति करनेवाला (सूर्य) । (निशा) निशां करोतीति निशाकरः । निशा को बनानेवाला ( चन्द्रमा) । ( प्रभा) प्रभां करोतीति प्रभाकर: । प्रकृष्ट दीप्ति करनेवाला (सूर्य)। (भास्) भासं करोतीति भास्करः । भा:= दीप्ति करनेवाला (सूर्य) । (अन्त) अन्तं करोतीति अन्तकरः । अन्त करनेवाला (मृत्यु) । (अनन्त) अनन्तं करोतीति अनन्तकरः । अनन्त जगत् को बनानेवाला (ईश्वर) । (आदि) आदिं करोतीति आदिकरः । आरम्भ करनेवाला । (बहु) बहुं करोतीति बहुकरः । बड़ा कार्य करनेवाला । ( नान्दी) नान्दीं करोतीति नान्दीकर: । नाटक के प्रारम्भ में नान्दीपाठ करनेवाला। (किम् ) किं करोतीति किङ्कः । कुछ करनेवाला (नौकर) । (लिपि) लिपिं करोतीति लिपिकर: । लिपि=पुस्तक आदि की नकल करनेवाला । (लिबि) लिबिं करोतीति लिबिकरः । लिब शब्द लिपि का
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International