________________
१४७
तृतीयाध्यायस्य द्वितीयः पादः उदा०-हित) शोकं करोतीति शोककरी कन्या। शोक उत्पत्ति का कारण कन्या। यश: करोतीति यशस्करी विद्या। यश की उत्पत्ति का कारण विद्या। कुलं करोतीति कुलकरं धनम् । कुल के निर्माण का कारण धन। (ताच्छील्य) श्राद्धं करोतीति श्राद्धकरः पुत्रः। श्रद्धा से सेवा-शुश्रूषा करनेवाला पुत्र। (आनुलोम्य) प्रैषं करोतीति प्रेषकर: शिष्यः । आज्ञा के अनुकूल आचरण करनेवाला शिष्य । वचनं करोतीति वचनकर: शिष्यः । गुरुवचन के अनुकूल कार्य करनेवाला शिष्य।
सिद्धि-शोककरी। यहां शोक कर्म उपपद होने पर 'डुकृञ् करणे' (तना०उ०) धातु से इस सूत्र से 'ट' प्रत्यय है। ‘सार्वधातुकार्धधातुकयो:' (७।३।८४) से 'कृ' धातु को गुण होता है। 'ट' प्रत्यय के टित् होने से स्त्रीलिङ्ग में टिड्ढाणञ्' (४।१।१५) से 'डीप्' प्रत्यय होता है। ऐसे ही-यशस्करी आदि पद सिद्ध करें। ट:(६) दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घा
बाह्वहर्यत्तद्धनुररुष्षु ।२१। प०वि०-दिवा-विभा-निशा-प्रभा-भास्-कार-अन्त-अनन्त-आदिबहु-नान्दी-किम्-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-संख्या-जङ्घाबाहु-अहर्-यत्-तत्-धनुर्-अरुष्षु ७।३।।
स०-दिवा च विभा च निशा च प्रभा च भास् च कारश्च अन्तश्च अनन्तश्च आदिश्च बहुश्च नान्दी च किं च लिपिश्च बलिश्च भक्तिश्च कर्ता च चित्रं च क्षेत्रं च संख्या च जङ्घा च बाहुश्च अहश्च यच्च तच्च धनुश्च अरुश्च तानि-दिवा०अरूंषि, तेषु-दिवा०अरुषु (इतरेतरयोगद्वन्द्व:)।
अनु०-कर्मणि, सुपि, कृञः, ट इति चानुवर्तते । अन्वय:-दिवा०अरुषु कर्मसु सुपि चोपपदे कृत्रो धातोष्ट: ।
अर्थ:-दिवादिषु कर्मसु सुबन्ते चोपपदे कृञ्-धातो: परष्ट: प्रत्ययो भवति । अत्र दिवाशब्दोऽधिकरणवाची, तेन 'सुपि' इति सम्बध्यते, शेषैश्च 'कर्मणि' इति।
उदा०-(दिवा) दिवा (प्राणिनश्चेष्टायुक्तान्) करोतीति-दिवाकरः । (विभा) विभां करोतीति विभाकरः। (निशा) निशां करोतीति निशाकरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org