________________
१४६
पाणिनीय-अष्टाध्यायी-प्रवचनम् । अर्थ:-कर्तृवाचिनि पूर्वे सुबन्ते उपपदे सृ-धातो: परष्ट: प्रत्ययो भवति।
उदा०-(पूर्व:) पूर्व: सरतीति पूर्वसरः।
आर्यभाषा-अर्थ-(कतरि) कर्तावाची (पूर्वे) पूर्व (सुपि) सुबन्त उपपद होने पर (सर्ते) सृ (धातो ) धातु से परे (ट:) 'ट' प्रत्यय होता है।
उदा०-(पूर्व:) पूर्वः सरतीति पूर्वसरः । प्रथम चलनेवाला।
सिद्धि-पूर्वसरः । यहां कर्तावाची पूर्व सुबन्त उपपद होने पर 'सृ गतौ' (भ्वा०प०) धातु से इस सूत्र से 'ट' प्रत्यय है। पूर्ववत् सृ' धातु को गुण होता है। ट:--
(५) कृञो हेतुताच्छील्यानुलोम्येषु।२०। प०वि०-कृञ: ५।१ हेतु-ताच्छील्य-आनुलोम्येषु ७।३ ।
स०-तस्य शीलमिति तच्छीलम्, तच्छीलस्य भावः-ताच्छील्यम्। अनुलोमस्य भाव आनुलोम्यम्। हेतुश्च ताच्छील्यं च आनुलोम्यं च तानि-हेतुताच्छील्यानुलोम्यानि, तेषु-हेतुताच्छील्यानुलोम्येषु (इतरेतरयोगद्वन्द्व:)। हेतु:-ऐकान्तिकं कारणम् । ताच्छील्यम्=तत्स्वभावता। आनुलोम्यम् अनुकूलता।
अनु०-कर्मणि, ट इति चानुवर्तते। अन्वय:-कर्मण्युपपदे कृञो धातोष्टो हेतुताच्छील्यानुलाम्येषु ।
अर्थ:-कर्माण कारके उपपदे कृञ्-धातो: परष्ट: प्रत्ययो भवति, हेतुताच्छील्यानुलोम्येषु गम्यमानेषु।
उदा०-हितुः) शोकं करोतीति शोककरी कन्या। यश: करोति यशस्करी विद्या । कुलं करोतीति कुलकरं धनम्। (ताच्छील्यम्) श्राद्धं करोतीति श्राद्धकर: पुत्र: । (आनुलोम्यम्) प्रैषं करोतीति प्रेषकर: शिष्यः । वचनं करोतीति वचनकर: शिष्यः ।
आर्यभाषा-अर्थ-(कर्माण) कर्म कारक उपपद होने पर (कृञः) कृञ् (धातो:) धातु से परे (ट:) 'ट' प्रत्यय होता है (हतुताच्छील्यानुलोम्येषु) हेतु-कारण, ताच्छील्य, उसका स्वभाव होना और आनुलोम्य अनुकूलता अर्थ प्रकट होने पर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org