SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः (२) शम्भव: । 'भू सत्तायाम्' (भ्वा०प०) से पूर्ववत् । (३) शंवदः । वेद व्यक्तायां वाचि' (भ्वा०प०) से पूर्ववत् । विशेष - धातु- धातु की अनुवृत्ति होने पर भी फिर 'धातो:' पद का ग्रहण इसलिये किया है शम् उपपद होने पर धातु से संज्ञा विषय में 'अच्' प्रत्यय ही हो, 'कृञो हेतुताच्छील्यानुलोम्येषु' (३ 1 २ 1 २०९ से 'ट' प्रत्यय न हो। जैसे- शङ्करा नाम परिव्राजिका । शङ्करा नाम शकुनिका, तच्छीला च । अच् (७) अधिकरणे शेतेः । १५ । प०वि०-अधिकरणे ७ ११ शेते: ५ । १ । अनु०-सुपि, अच् इति चानुवर्तते । अन्वयः - अधिकरणे सुप्युपपदे शेतेर्धातोरच् । १४३ अर्थः-अधिकरणे सुबन्ते उपपदे शी - धातोः परोऽच् प्रत्ययो भवति । उदा०- ( शीङ् ) खे शेते इति खशय: । गर्ते शेते इति - गर्तशय: । आर्यभाषा-अर्थ- (अधिकरणे) अधिकरण (सुपि) सुबन्त उपपद होने पर (शेते: ) शीङ् (धातोः) धातु से परे (अच्) अच्-प्रत्यय होता है। उदा०- - ( शीङ्) खे शेते इति खशयः । आकाश में रहनेवाला । वृक्ष की शाखा । गर्ते शेते इति-गर्तशय: । गड्ढे में रहनेवाला, खम्भा । सिद्धि - (१) खशय: । यहां अधिकरण सुबन्त 'ख' उपपद होने पर 'शीङ् स्वप्ने' ( अदा० आ०) धातु से इस सूत्र से 'अच्' प्रत्यय है । 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'शी' धातु को गुण होता है। ऐसे ही - गर्तशयः । विशेष- शीङ् धातु का अर्थ सोना है, किन्तु यहां प्रकरणवश रहना अर्थ लिया जाता है 'अनेकार्था हि धातवो भवन्ति' ( महाभाष्यम्) । ट: (१) चरेष्टः । १६ । Jain Education International प०वि०-चरे: ५ ।१ टः १ । १ । अनु०- सुपि, अच्, अधिकरणे इति चानुवर्तते । अन्वयः - अधिकरणे सुप्युपपदे चरेर्धातोरच् । अर्थ:-अधिकरणे सुबन्ते उपपदे चर- धातोः परोऽच् प्रत्ययो भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy