________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०- (स्तम्बः ) स्तम्बे रमते इति स्तम्बेरम: हस्ती | ( कर्ण: ) कर्णे जपतीति कर्णेजप: सूचक : (पिशुन: ) ।
१४२
आर्यभाषा-अर्थ-(स्तम्बकर्णयोः) स्तम्ब और कर्ण (सुपि) सुबन्त उपपद होने पर यथासंख्य (रमिजपोः) रम, जप् धातु से परे (अच्) अच् प्रत्यय होता है।
उदा०- (स्तम्ब) स्तम्बे रमते इति स्तम्बेरम:- हस्ती । स्तम्ब= वृक्षों की शाखा अथवा घास के समूह में रमण करनेवाला- हाथी । (कर्ण) कर्णे जपतीति कर्णेजप: - सूचकः । कान में कुछ कहनेवाला - जुगलखोर ।
सिद्धि - (१) स्तम्बेरम: । यहां सप्तम्यन्त सुबन्त स्तम्ब उपपद होने पर 'रमु क्रीडायाम्' (भ्वा०आ०) धातु से इस सूत्र से 'अच्' प्रत्यय है । हलन्ताद् सप्तम्याः संज्ञायाम्' (६।३।७) से समास में सप्तमी विभक्ति का अलुक् होता है।
(२) कर्णेजप: । यहां सप्तम्यन्त सुबन्त कर्ण उपपद होने पर 'जप व्यक्तायां वाचि मानसे च' (भ्वा०प०) धातु से इस सूत्र से 'अच्' प्रत्यय है। शेष पूर्ववत् ।
अच्
(६) शमि धातोः संज्ञायाम् | १४ |
प०वि० - शमि ७ ।१ धातो: ५ ।१ संज्ञायाम् ७ ।१ । अनु०-अच् इत्यनुवर्तते ।
अन्वयः-शम्युपपदे धातोरच् संज्ञायाम् ।
अर्थ:-शमि उपपदे धातुमात्रात् परोऽच् प्रत्ययो भवति संज्ञायां
विषये ।
उदा०-(शम्) शं करोतीति - शङ्करः । शं भवतीति शंभव: । शं वदतीति शंवदः ।
आर्यभाषा - अर्थ - (शमि) शम् उपपद होने पर ( धातो: ) धातुमात्र से परे (अच्) अच् प्रत्यय होता है (संज्ञायाम्) संज्ञा विषय में ।
उदा०- ( शम्) शं करोतीति शङ्करः । शम् = सुख देनेवाला - भगवान् । शं भवतीति-शंभवः। सुखस्वरूप ईश्वर । शं वदतीति शंवदः । सुख का उपदेश करनेवाला - ऋषि ।
सिद्धि- (१) शङ्करः | यहां शम् उपपद होने पर डुकृञ् करणे' (तना० उ०) धातु से इस सूत्र से 'अच्' प्रत्यय है। 'सार्वधातुकार्धधातुकयोः (७।३।८४) से 'कृ' को गुण होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org