SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः १४१ सिद्धि - पुष्पाहर: । यहां पुष्प कर्म और आङ् उपसर्ग उपपद होने पर हृञ् हरणें' (भ्वा०3०) धातु से इस सूत्र से 'अच्' प्रत्यय है । पूर्ववत् 'हृ' धातु को गुण होता है। ऐसे ही - फलाहरः । अच् (४) अर्हः ।१२ । प०वि० - अर्हः ५ ।१ । अनु० - कर्मणि, अच् इति चानुवर्तते । अन्वयः-कर्मण्युपपदेऽर्हो धातोरच् । अर्थ:-कर्मणि कारके उपपदे अर्ह - धातो: परोऽच् प्रत्ययो भवति । उदा०- (अ) पूजामर्हतीति - पूजार्हा ब्राह्मणी । गन्धमर्हतीति-गन्धा नारी । मालामर्हतीति मालार्हा नारी । आर्यभाषा- अर्थ - (कर्मण) कर्म कारक उपपद होने पर (अर्ह: ) अर्ह (धातोः) धातु से परे (अच्) अच् प्रत्यय होता है। उदा०- - (अहं) पूजामर्हतीति- पूजार्हा ब्राह्मणी । पूजा के योग्य विदुषी नारी । गन्धमर्हति-गन्धार्हा। सुगन्ध लगानेवाली नारी । मालामर्हति - मालार्हा । माला धारण करनेवाली नारी । सिद्धि-पूजा। यहां पूजा कर्म उपपद होने पर 'अर्ह पूजायाम्' (भ्वा०प०) धातु से इस सूत्र से 'अच्' प्रत्यय है। स्त्रीलिङ्ग में 'अजाद्यतष्टाप्' (४।१।४) से 'टाप्' प्रत्यय होता है। ऐसे ही गन्धार्हा आदि । अच् (५) स्तम्बकर्णयो रमि जपो ः | १३ | प०वि०-स्तम्ब-कर्णयोः ७ । २ रमि जपो ६ २ (पञ्चम्यर्थे) । सo - स्तम्बश्च कर्णश्च तौ स्तम्बकर्णौ तयोः स्तम्बकर्णयोः । रमिश्च जप् च तौ रमिजपौ, तयो: रमिजपो: (इतरेतरयोगद्वन्द्वः) । अनु० - सुपि इत्यनुवर्तते न कर्मणि । अन्वयः - स्तम्बकरणयोः सुपोरुपपदयोः रमिजपिभ्यां धातुभ्यामच् । अर्थः-स्तम्बकर्णयोः सुबन्तयोरुपपदयोर्यथासंख्यं रमिजपिभ्यां धातुभ्यां परोऽच् प्रत्ययो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy