SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी - प्रवचनम् अन्वयः - कर्मण्युपपदे हरतेर्धातोर्वयसि चाऽच् । अर्थ:- कर्मणि कारके उपपदे हृञ्धातोः परो वयसि गम्यमानेऽपि प्रत्ययो भवति । अच् १४० कालकृता शरीरावस्था यौवनादिकं वयः । यद् उद्यमनम् (उत्क्षेपणम्) क्रियमाणं सम्भाव्यमानं वा वयो गमयति तत्रायं प्रत्ययविधिर्भवति । उदा०- (हृ) अस्थि हरतीति - अस्थिहरः श्वा । कवचं हरतीतिकवचहरः क्षत्रियकुमारः । आर्यभाषा- अर्थ - (कर्मण) कर्म कारक उपपद होने पर (हरते :) हृञ् (धातोः ) धातु से परे ( वयसि ) आयु प्रकट होने पर (च) भी (अच्) अच् प्रत्यय होता है। उदा०- (ह) अस्थि हरतीति- अस्थिहरः श्वा । हड्डी को उठानेवाला कुत्ता । कयचं हरतीति कवचहर: क्षत्रियकुमारः । कवच को धारण कर सकनेवाला राजकुमार । सिद्धि-अस्थिहर: । यहां अस्थि कर्म उपपद होने पर 'हृञ् हरणे' ( वा०3०) धातु से इस सूत्र से ‘अच्' प्रत्यय है । पूर्ववत् हृ' धातु को गुण होता है - कवचहर: । यहां दोनों स्थानों पर श्वा और राजकुमार की वय = युवावस्था प्रकट हो रही है। अच् (३) आङि ताच्छील्ये |११| प०वि० - आङि ७ । १ ताच्छील्ये ७ । १ । स० तस्य शीलमिति तच्छीलम्, तच्छीलस्य भावस्ताच्छील्यम्, तस्मिन् ताच्छील्ये (षष्ठीतत्पुरुषस्ततो तद्धितवृत्तिः ) । अनु०-कर्मणि, हरते:, अच् इति चानुवर्तते । अन्वयः - कर्मण्याङि चोपपदे हरतेर्धातोरच् ताच्छील्ये । अर्थ:-कर्मणि कारके आङ् - उपसर्गे चोपपदे हृञ् धातोः परोऽच् प्रत्ययो भवति, ताच्छील्ये गम्यमाने । - उदा०-पुष्पाण्याहरतीति-पुष्पाहरः । फलान्याहरतीति- फलाहरः । आर्यभाषा-अर्थ- (कर्मणि) कर्म कारक और (आङि) आङ् उपसर्ग उपपद होने पर (हरते:) हञ् (धातोः) धातु से परे (अच्) अच् प्रत्यय होता है ( ताच्छील्ये) यदि आहरण क्रिया में उसका स्वभाव प्रकट हो । उदा०- -(हृ) पुष्पाण्याहरतीति- पुष्पाहरः । फूलों को निष्कामभाव से लानेवाला । फलान्याहरतीति- फलाहरः । फलों को निष्कामभाव से लानेवाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy