SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-कर्मणि इत्यनुवर्तते। अन्वय:-कर्मण्युपपदेऽनुपसर्गे आतो धातो: कः। अर्थ:-कर्मणि कारके उपपदे अनुपसर्गे-उपसर्गरहितेभ्य आकारान्तेभ्यो धातुभ्य: क: प्रत्ययो भवति । अण्-प्रत्ययस्यापवाद: । उदा०-(दा) गां ददातीति गोद: । कम्बलं ददातीति कम्बलदः । (त्रा) पाणिं त्रायते इति पार्णित्रम् । अङ्गुलीस्त्रायते इति अङ्गुलित्रम्। आर्यभाषा-अर्थ-(कमणि) कर्म कारक उपपद होने पर (अनुपसर्गे) उपसर्गरहित (आत:) आकारान्त (धातो:) धातुओं से परे (क:) क-प्रत्यय होता है। उदा०-(दा) गां ददातीति गोदः । गौ का दान करनेवाला-यजमान। कम्बलं ददातीति कम्बलदः । कम्बल का दान करनेवाला-धनवान्। (त्रा) पाणिं त्रायते इति पार्णित्रम् । पादतल की रक्षा करनेवाला-जूता। अङ्गुलीस्त्रायते इति अङ्गुलित्रम्। अगुलियों की रक्षा करनेवाला-दस्ताना। सिद्धि-(१) गोद: । यहां गौ कर्म उपपद होने पर दाज दाने (जु०3०) धातु से इस सूत्र से 'क' प्रत्यय है। 'क' प्रत्यय के कित्' होने से 'आतो लोप इटि च (६ ।४।६४) से 'दा' के आ का लोप होता है। ऐसे ही कम्बल कर्म उपपद होने पर-कम्बलदः। (२) पाणित्रम् । यहां पाणि कर्म उपपद होने पर त्रैङ् पालने' (भ्वा०आ०) धातु से पूर्ववत् कार्य है। ऐसे ही-अङ्गुलित्रम् । क: (२) सुपि स्थः ।४। सूचना-अत्र योगविभागः कर्तव्यः (क) सुपि। प०वि०-सुपि ७।१। अनु०-आत:, क इति चानुवर्तते। अन्वय:-सुप्युपपदे आतो धातो: क: । अर्थ:-सुबन्ते उपपदे आकारान्तेभ्यो धातुभ्य: पर: क: प्रत्ययो भवति। उदा०-(पा) द्वाभ्यां पिबतीति द्विपः। पादै: पिबतीति पादपः । कच्छेन पिबतीति कच्छपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy