________________
१३३
तृतीयाध्यायस्य द्वितीयः पादः
(२) हावामश्च ।२। प०वि०-हा-वा-म: ५१ च अव्ययपदम् ।
स०-हाश्च वाश्च माश्च एतेषां समाहारो हावाम्, तस्मात्-हावाम: (समाहारद्वन्द्वः)।
अनु०--कर्मणि, अण् इति चानुवर्तते। अन्वय:-कर्मण्युपपदे हावामश्च धातोरण् ।
अर्थ:-कर्मणि कारके उपपढे हावामाभ्यो धातुभ्य: परोऽपि अण् प्रत्ययो भवति । क-प्रत्ययस्यापवाद: ।
उदा०-(हा) स्वर्ग हृयते इति स्वर्गह्रायः । (वा) तन्तुं वयते इति तन्तुवायः। (मा) धान्यं मिमीते इति धान्यमायः।
आर्यभाषा-अर्थ-(कर्मीण) कर्म कारक उपपद होने पर (हावाम:) हा, वा, मा (धातो:) धातुओं से परे (च) भी (अण) अण् प्रत्यय होता है।
उदा०-(हा) स्वर्ग हयते इति स्वर्गहायः । स्वर्ग की स्पर्धा करनेवाला। (वा) तन्तुं वयते इति तन्तुवाय: । तन्तु को फैलनेवाला-जुलाहा। (मा) धान्यं मिमीते इति धान्यमाय: । धान्य (अन्न) को मापनेवाला।
सिद्धि-(१) स्वर्गहायः। यहां स्वर्ग कर्म उपपद हञ स्पर्धायाम् (भ्वा०उ०) धातु से इस सूत्र से 'अण्' प्रत्यय होता है। आदेच उपदेशेऽशिति' (६।१।४४) से आत्त्व, 'आतो युक् चिण्कृतो:' (७।३।३३) से 'युक्’ आगम होता है।
(२) तन्तुवाय:। यहां तन्तु कर्म उपपद वञ् तन्तुसन्ताने' (भ्वा० उ०) धातु से पूर्ववत्।
(३) धान्यमाय: । यहां धान्य कर्म उपपद 'माङ् माने (जु०आ०) धातु से पूर्ववत्।
विशेष-यहां आतोऽनुपसर्गे कः' (३।२।३) से क-प्रत्यय प्राप्त था। उसका यह पुरस्ताद् अपवाद है। क:
(१) आतोऽनुपसर्गे कः।३। प०वि०-आत: ५ ६१ अनुपसर्गे ७१ कः १।१।
स०-न विद्यते उपसर्गो यस्य सोऽनुपसर्गः, तस्मिन्-अनुपसर्गे (बहुव्रीहिः)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org