________________
अण्-
तृतीयाध्यायस्य द्वितीयः पादः
प०वि० - कर्मणि ७ । १ अण् १ । १ । अन्वयः - कर्मण्युपपदे धातोरण् ।
अर्थ :- कर्मणि कारके उपपदे धातो: परोऽण् प्रत्ययो भवति । निर्वर्त्य-विकार्य-प्राप्य-भेदात् त्रिविधं कर्म भवति ।
उदा०-(निर्वर्त्यम्) कुम्भं करोतीति कुम्भकारः । नगरं करोतीति नगरकार: । (विकार्यम् ) काण्डं लुनातीति काण्डलाव: । शरं लुनातीति शरलाव: । (प्राप्यम्) वेदमधीते इति वेदाध्यायः । चर्चा पारयतीति चर्चापारः ।
आर्यभाषा-अर्थ- (कर्मणि) कर्म कारक उपपद होने पर (धातो: ) धातु से परे (अणु) अण् प्रत्यय होता है। निर्वर्त्य, विकार्य और प्राप्य भेद से कर्म तीन प्रकार का है। उदा०- - (निर्वर्त्य) कुम्भं करोतीति कुम्भकारः । कुम्भ (घड़ा) को बनानेवाला कुम्हार । नगरं करोतीति नगरकार: । नगर को बनानेवाला। (विकार्य) काण्डं लुनातीति काण्डलाव: । शाखा को काटनेवाला । शरं लुनातीति शरलाव: । सरकंडा को काटनेवाला । ( प्राप्य) वेदमधीते इति वेदाध्यायः । वेद को पढ़नेवाला । चर्चा पारयतीति चर्चापारः । चर्चा - अध्ययन को पूरा करनेवाला ।
पूर्ववत् ।
कृत्प्रत्ययप्रकरणम्
(१) कर्मण्यण् |१|
सिद्धि - (१) कुम्भकारः । कुम्भ+ङस् +कृ+अण् । कुम्भ+कार्+अ । कुम्भकारः । यहां कुम्भ कर्म उपपद होने पर 'डुकृञ् करणें' (तना० उ०) धातु से इस सूत्र से 'अण्' प्रत्यय है। 'अचो ञ्णिति' (७।२1११५ ) से 'कृ' धातु को वृद्धि होती है।
(२) काण्डलाव: । काण्ड कर्म उपपद 'लूञ् छेदने (क्रया० उ० ) धातु से पूर्ववत् । (३) वेदाध्यायः । वेद कर्म उपपद अधिपूर्वक 'इङ् अध्ययने' (अदा०आ०) धातु से
(४) चर्चापार: । चर्चा कर्म उपपद णिजन्त ' पालनपूरणयो:' (क्रया०प०) धातु पूर्ववत् ।
(५) यहां सर्वत्र 'उपपदमतिङ्' (२।२1१९ ) से उपपद समास होता है। 'कर्तृकर्मणोः कृति' (२ / ३ /६५ ) से कर्म में षष्ठी विभक्ति होती है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org