________________
तृतीयाध्यायस्य प्रथमः पादः
(२) आशिषि च । १५० ।
प०वि० - आशिषि ७ । १ च अव्ययपदम् ।
सo - अप्राप्तस्याभिलषितस्य वस्तुनः प्रार्थना = आशी: । तस्याम्
आशिषिः ।
अनु० - वुन् इत्यनुवर्तते ।
अन्वयः-आशिषि च धातोर्बुन् ।
अर्थः- आशिषि गम्यामानायामपि धातुमात्राद् वुन् प्रत्ययो भवति । उदा० - जीवतादयमिति जीवकः । नन्दतादयमिति-नन्दकः ।
आर्यभाषा - अर्थ - (आशिषि) अप्राप्त अभीष्ट वस्तु की इच्छा अर्थ प्रकट करने पर (च) भी ( धातोः) धातुमात्र से (वुन् ) वुन्-प्रत्यय होता है।
१३१
उदा० - जीवातादयमिति जीवकः । यह जीवित रहे ऐसी ईश्वर से प्रार्थना है। नन्दतादयमिति नन्दकः । आनन्दित रहे ऐसी ईश्वर से प्रार्थना है।
सिद्धि - (१) जीवक: । 'जीव प्राणधारणे' (भ्वा०प०) धातु से इस सूत्र से आशीर्वाद अर्थ में 'वुन्' प्रत्यय है। पूर्ववत् 'वुन्' के 'वु' के स्थान में 'अक' आदेश होता है। (२) नन्दकः । टुनदि समृद्धों (भ्वा०प०) धातु से पूर्ववत् ।
इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीयाष्टाध्यायीप्रवचने तृतीयाध्यायस्य प्रथमः पादः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org