________________
१२४
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-ज्वलादिभ्य: कसन्तेभ्यो धातुभ्य: परो विकल्पेन ण: प्रत्ययो भवति । अचोऽपवाद:।
उदा०-(ज्वल्) ज्वाल:, ज्वल:। (चल) चाल:, चलः ।
आर्यभाषा-अर्थ-(ज्वलितिकसन्तेभ्यः) ज्वल् जिनके आदि में है और कस् जिनके अन्त में है उन (धातो:) धातुओं से (विभाषा) विकल्प से (ण:) ण-प्रत्यय होता है। यह अच् प्रत्यय का अपवाद है।
उदा०-(ज्वल) ज्वाल:, ज्वल: । जलनेवाला । (चल्) चाल., चल: । चलनेवाला। सिद्धि-(१) ज्वाल: । ज्वल्+ण। ज्वाल्+अ। ज्वाल+अ। ज्वाल+सु। ज्वाल: ।
यहां ज्वल् दीप्तौ (भ्वा०प०) धातु से इस सूत्र से 'ण' प्रत्यय है। 'अत उपधायाः' (७।२।११६) से उपधा-वृद्धि होती है।
(२) ज्वल: । यहां पूर्वोक्त ज्वल धातु से विकल्प पक्ष में नन्दिग्रहि०' (३।१।१३४) से 'अच्' प्रत्यय है।
(३) चाल: । चल: । 'चल गतौ' (भ्वा०प०) धातु से पूर्ववत् ।
विशेष-ज्वलादि। ज्वल दीप्तौं' से लेकर 'कस गतौ' पर्यन्त धातु पाणिनीय धातुपाठ के भ्वादिगण में देख लेवें। (२) श्याऽऽद्व्यधाशुसंस्रवतीणवसावहलिहश्लिष
श्वसश्च ।१४१। प०वि०- श्या-आद्-व्यध-आत्रु-संतु-अतीण-अवसा-अवसा-अवहलिह-श्लिष-श्वस: ५।१ च अव्ययपदम्।।
स०-श्याश्च आच्च व्यधश्च आयुश्च संयुश्च अतीण च अवसाश्च अवहृश्च लिहश्च श्लिषश्च श्वस् च एतेषां समाहार: श्या०श्वस्, तस्मात्-श्या०श्वस: (समाहारद्वन्द्वः) ।
अनु०-ण इत्यनुवर्तते। अन्वय:-श्याऽऽद०श्वसश्च धातोर्णः ।
अर्थ:-श्याऽऽद्व्यधाञसंस्वतीणवसावहलिहश्लिषश्वसिभ्यो धातुभ्य: परोऽपि ण: प्रत्ययो भवति ।
उदा०-(श्या) अवश्याय: । प्रतिश्याय: । (आत्) दाय: । धाय: । (व्यध्) व्याधः । (आनु) आसाव: । (संयु) संस्राव: । (अतीण) अत्यायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org