SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य प्रथमः पादः १२३ अनु०-श इत्यनुवर्तते। अन्वय:-ददातिदधातिभ्यां धातुभ्यां विभाषा श: । अर्थ:-ददातिदधातिभ्यां धातुभ्यां परो विकल्पेन श:-प्रत्ययो भवति। णस्यापवाद:। उदा०-(दा) ददातीति दद:, दायो वा। (धा) दधातीति दधः, धायो वा। आर्यभाषा-अर्थ-(ददातिदधात्योः) दा और धा (धातो:) धातु से परे (विभाषा) विकल्प से (श:) श-प्रत्यय होता है। यह ण-प्रत्यय का अपवाद है। उदा०-(दा) ददातीति दद:, दायो वा । देनेवाला। (धा) दधातीति दध:, धायो वा। धारण-पोषण करनेवाला। सिद्धि-(१) दद: । दा+श। दा+शप्+अ। दा+o+अ। दा दा+अ। द द्+अ। दद+सु । ददः। ___ यहां डुदाञ् दाने (जु०उ०) धातु से इस सूत्र से 'श' प्रत्यय, कर्तरि शप (३।१।६८) से 'शप्' प्रत्यय, जुहोत्यादिभ्यः श्लुः' (२।४।७२) से 'शप्’ को ‘श्लु', श्लौ' (६।१।१०) से 'दा' धातु को द्वित्व, हस्व:' (७।४।५९) से अभ्यास को ह्रस्व, श्नाभ्यस्तयोरात:' (६।४।११२) से 'दा' के 'आ' का लोप होता है। (२) दाय: । दा+ण। दा+युक्+अ। दा+य्+अ। दाय+सु। दायः । यहां पूर्वोक्त 'दा' धातु से विकल्प पक्ष में 'श्याद्राव्यधा०' (३।११४१) से 'ण' प्रत्यय है। 'आतो युक् चिण्कृतो:' (७।३।३३) से युक्’ आगम होता है। (३) दधः, धायः। डुधाञ् धारणपोषणयोः' (जु०उ०) धातु से पूर्ववत्। ण: (१) ज्वलितिकसन्तेभ्यो णः।१४०। प०वि०-ज्वलिति-कसन्तेभ्य: ११ णः ११। स०-ज्वल इति: (आदि:) येषां ते ज्वलितय: । कस् अन्ते येषां ते कसन्ताः । ज्वलितयश्च ते कसन्ता इति ज्वलितिकसन्ताः, तेभ्य:ज्वलितिकसन्तेभ्य: (बहुव्रीहिगर्भितकर्मधारयः) इतिशब्दोऽत्रादिपर्याय: । अनु०-विभाषा इत्यनुवर्तते। अन्वय:-ज्वलितिकसन्तेभ्यो धातुभ्यो विभाषा णः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy